________________
परिशिष्ट ३
तिबादि भ्रश्यते
लुप्यते सूयते
भावकम
धादि अभ्रंशि अलोपि असावि, असवि अदावि अदायि
यङन्त तिबादि बाभ्रश्यते लोलुप्यते सोसूयते दोदूयते देदीयते
धादि अबाभ्रशिष्ट अलोलुपिष्ट असोसूयिष्ट अदोदूयिष्ट अदेदीयिष्ट
दूयते दीयते
डीयते
डेडीयते
अडेडीयिष्ट अपेपीयिष्ट
पेपीयते
पीयते ईयते प्रीयते
x
अडायि, अडयि अपायि आयि अप्रायि अयोजि असजि
युज्यते
पेप्रीयते योयुज्यते सरीसृज्यते
अपेप्रीयिष्ट अयोयुजिष्ट असरीसृजिष्ट
सृज्यते
11tikt 111111 11111111 1111
अपादि
अवेदि
अखेदि
पद्यते विद्यते विद्यते मुध्यते मन्यते दीप्यते तप्यते पूर्यते क्लिश्यते
पनीपद्यते वेविद्यते चेखिद्यते योयुध्यते मम्मन्यते देदीप्यते
अयोधि
अमानि अदीपि अतापि अपूरि अक्लेशि
अपनीपदिष्ट अवविदिष्ट अचेखिदिष्ट अयोयुधिष्ट अमम्मनिष्ट अदेदीपिष्ट अतातपिष्ट अपोपूरिष्ट अचेक्लिशिष्ट
तातप्यते
पोपूर्यते चेक्लिश्यते
काश्यते वाश्यते शप्यते
अकाशि अवाशि
चाकाश्यते वावश्यते शाशप्यते मरीमृष्यते
अचाकाशिष्ट अवावाशिष्ट अशाशपिष्ट अमरीमृषिष्ट
अशापि
मृष्यते
अषि