________________
५३४
वाक्यरचना बोध
धातु भ्रंशुच्
लुपच्
षूच्
दूच् दीच्
डीच् पीच
ईच्
प्रीच्
युजंच् सृजच्
जिन्नन्त
सन्नन्त तिबादि . धादि तिबादि द्यादि भ्रंशयति-ते अबभ्रंशत्-त बिभ्रंशिषति । अबिभ्रंशिषीत् लोपयति-ते अलूलुपत्-त लुलोपिषति अलुलोपिषीत् सावयति-ते असूषवत्-त सुसूषते असुसूषिष्ट दावयति-ते अदूदवत्-त दुदूषते अदुदूषिष्ट दापयति-ते अदीदपत्-त दिदीषते, दिदासते अदिदीषिष्ट
अदिदासिष्ट डाययति-ते अडीडयत्-त डिडीषते अडिडीषिष्ट पाययति-ते अपीपयत्-त पिपीषते अपिपीषिष्ट आययति-ते आयियत्-त ईषिषते ऐषिषिष्ट प्राययति-ते अपिप्रयत्-त पिप्रीषते
अपिप्रीषिष्ट योजयति अयूयुजत् युयुक्षते अयुयुक्षिष्ट सर्जयति-ते असीसृजत्-त सिसृक्षते असिसृक्षिष्ट
असीसर्जत-त पादयति-ते अपीपदत्-त पित्सते अपित्सिष्ट वेदयति-ते अवीविदत्-त विवित्सते अविवित्सिप्ट खेदयति-ते अचीखिदत्-त चिखित्सते अचिखित्सिष्ट योधयति अयूयुधत् युयुत्सते अयुयुत्सिष्ट मानयति-ते अमीमनत्-त मिमंसते अमिमंसिष्ट दीपयति-ते अदीदिपत्-त दिदीपिषते अदिदीपिषिष्ट तापयति-ते अतीतपत्-त तितप्सते अतितप्सिष्ट पूरयति-ते अपूपुरत्-त पुपूरिषते अपुपूरिषिष्ट क्लेशयति-ते अचिक्लिशत्-त चिक्लेशिषते अचिक्लेशिषिष्ट
चिक्लिशिषते अचिक्लिशिषिष्ट काशयति-ते अचकाशत्-त चिकाशिषते अचिकाशिषिष्ट वाशयति-ते अववाशत्-त विवाशिषते अविवाशिष्ट शापयति-ते अशीशपत्-त शिशप्सति-ते अशिशप्सीत्
अशिशप्षिष्ट मर्षयति-ते अमीमृषत्-त मिमर्षिषति-ते अमिमषिषीत् अममर्षत-त
अमिमषिषिष्ट
पदंच् विदंच् खिदं च् युधंच् मनंच दीपीच् तपंच् पूरीच् क्लिशङ्च्
काशच वाशंन्च शपंन्च
मृषन्च