________________
परिशिष्ट ३
५२९
भावकर्म
यङन्त
तिबादि
धादि
तिबादि
धादि
ख्शायते ऊणूयते
ऊर्णोनूयते
और्णोनूयिष्ट
अख्शायि और्णावि, और्णवि, और्णवि अस्तावि अवाचि अद्वेषि
स्तूयते उच्यते
तोष्ट्रयते वावच्यते देद्विष्यते
अतोष्टूयिष्ट अवावचिष्ट अदेद्विषिष्ट
द्विष्यते
दुह्यते दिह्यते
अदोहि अदेहि
दोदुह्यते देदिह्यते
अदोदुहिष्ट अदेदिहिष्ट
लियते
अलेहि
लेलिह्यते
अलेलिहिष्ट
हूयते हीयते भीयते प्रियते अर्यते
अहावि अहायि अभायि अपारि आरि
जोहयते जेहीयते बेभीयते पेप्रीयते अरार्यते देधीयते
अजोहूयिष्ट अजेहीयिष्ट अबेभीयिष्ट अपेप्रीयिष्ट आरारिष्ट अदेधीयिष्ट
धीयते
अधायि
निज्यते
अनेजि
नेनिज्यते
अनेनिजिष्ट
विज्यते विष्यते
अवेजि अवेषि
वेविज्यते वेविष्यते
अवेविजिष्ट अवेविषिष्ट
दीव्यते दीयते. वीड्यते नृत्यते
अदेवि अदायि अवीडि अनति
देदीव्यते देदीयते वेव्रीड्यते नरीनृत्यते
अदेदीविष्ट अदेदीयिष्ट अवेव्रीडिष्ट अनरीनृतिष्ट
कुथ्यते
अकोथि
चोकुथ्यते
अचोकुथिष्ट