________________
५३०
धातु
गुधच्
व्यधंच्
क्षिपंच्
तिमच्
तीमच्
ष्टिमच्
ष्टीमच्
षिवुच्
ष्ठिवुच्
त्रसीच्
षहच्
पुषंच्
लुट
ष्विदांच्
क्लिदूच्
शुधंच्
क्रुधंच्
ऋधूच्
गृधुच्
तृपूच्
दृपूच्
कुपच्
जिन्नन्त
तिबादि
द्यादि
गोधयति
अजूगुधत्-त
व्याधयति - ते अविव्यधत्-त
क्षेपयति - ते
अचिक्षिपत्-त
मयति
अतीतिमत्-त
त्रासयति - ते
साहयति
पोषयति-ते
लोटयति
तिबादि
जुगुधिषति
विव्यत्सति
तीमयति - ते अतीतिमत्-त तितीमिषति स्तेमयति-ते अतिष्टिमत्त तिस्तिमिषति स्तीमयति - ते अतिष्टिमत्-त तिस्तीमिषति सेवयति- असीषिवत्-त सिसेविषति
स्वेदयति - ते क्लेदयति-ते
चिक्षिप्सति
तितिमिषति
तिते मिषति
सुस्पति
ष्ठेवयति - ते अतिष्ठिवत्-त तिष्ठेविषति
अष्ठिवत्
अतित्रसत्-त
असीहत्-त
अपूपुषत्-त
अलू लुटत्-त
अलुलोटत्-त
असिष्विदत्-त
तित्रसिषति
सिस हिषति
पुपुक्षति
सन्नन्न
लुटिि
लुलोटिषति
सिष्वित्सति
चिक्लिदत्त चिक्लिदिषति
चिक्लेदिषति
चिक्लित्सति
शोधयति - ते क्रोधयति-ते अचुक्रुधत्-त
अर्धयति - ते आदिधत्-त
गर्धयति
अजगर्धत्-त
अजीगृधत्-त
तर्पयति
अतीतृपत्-त
तितर्पिषति
अतत्-त
तितृप्सति
दर्पयति
अदीदृपत्-त दिदपिपति
अददर्पत्-त
कोपयति - ते अचूकुपत्-त
दिदृति चुकोपति
वाक्यरचना बोध
द्यादि
अधि
अविव्यत्सीत्
अचिक्षिप्सीत्
अतितिमिषीत्
अतिमिषीत्
अतितीमिषीत्
अतिस्तिमिषीत्
अतिस्तीमिषीत्
असिसेविषीत्
असुयूपीत् अतिष्ठेविषीत्
अतित्र सिपीत्
असहिषीत्
अपुपुक्षीत्
अलुलुटिषीत्
अलुलोटिपीत्
असिष्वित्सीत्
अविक्लिदिपीत्
अचिक्लेदिषीत्
अचिक्लित्सीत्
अशुशुत्सीत्
अचुक्रुत्सीत्
अशूशुधत्-त शुशुत्सति
चुक्रुत्सति
अदिधिषति, ईर्त्सति आदिधिषीत्, ऐसत्
जिगधिषति अधिपत्
अतितर्पिषीत्
अतितृप्सीत
अदिदर्पिषीत्
अदिसीत् अकोपिषीत्