________________
५२८
वाक्यरचना बोध
धातु
धादि
ऊर्गुन्क्
ष्टुन्क् बॅन्क् द्विषंन्क्
दुहंन्क् दिहंन्क्
लिहंन्क
हुंक् हांक
जिन्नन्त
सन्नन्त तिबादि द्यादि
तिबादि चिख्शासति
अचिख्शासीत्
चिख्शासते अचिख्शासिष्ट ऊर्णवयति-ते और्णनवत्-त ऊर्जुनूषति-ते और्णनूषीत्,
और्णनूषिष्ट स्तावयति-ते अतुष्टुवत्-त तुष्टषति-ते अतुष्टुषीत्, अतुष्टूषिष्ट वाचयति-ते अवीवचत्-त विवक्षति अविवक्षीत् द्वेषयति-ते अदिद्विषत्-त दिद्विक्षति-ते अदिद्विक्षीत्
अदिद्विक्षिष्ट दोहयति-ते अदूदुहत्-त दुधुक्षति-ते अदुधुक्षीत्, अदुधुक्षिष्ट देहयति-ते अदीदिहत्-त दिधिक्षति-ते अदिधिक्षीत्
अदिधिक्षिष्ट लेहयति-ते अलीलिहत्-त लिलिक्षति-ते अलिलिक्षीत
अलिलिक्षिष्ट हावयति-ते अजूहवत्-त जुहूषति अजुहूषीत् हापयति-ते अजीहपत्-त जिहासति अजिहासीत् भाययति-ते अबीभयत-त बिभीषति अबिभीषीत् पारयति-ते अपीपरत-त पपर्षति
अपुपूर्षीत् अर्पयति-ते आर्पिपत् अरिरिषति आरिरिषीत् धापयति-ते अदीधपत्-त धित्सति-ते अधित्सीत्
अधित्सिष्ट नेजयति-ते अनीनिजत्-त निनिक्षति-ते अनिनिक्षीत्
अनिनिक्षिष्ट वेजयति-ते अवीविजत्-त विविक्षति
अविविक्षीत् वेषयति-ते अवीविषत् विविक्षति-ते अविविक्षीत्
अविविक्षिष्ट अथ दिवादि देवयति-ते अदीदिवत्-त दिदेविषति अदिदेविषीत् दापयति-ते अदीदपत्-त दित्सति अदित्सीत् वीडयति-ते अविविडत्-त विवीडिषति अविवीडिषीत नर्तयति-ते अनीनृतत्-त निनतिषति अनिनतिषीत्
अननर्तत्-त निनृत्सति अनिनृत्सीत् कोथयति-ते अचू कुथत्-त चुकुथिषति अचुकुथिषीत्
भीक् पक ऋक्
धांन्क
णिजक
विक विष
दिवुच् दोंच व्रीडच् नृतीच
कुथच