________________
५१४
वाक्यरचना बोध
धातु
स्खल
गल
मन
गर्व
कृषं
भष विष
मृष्
जिन्नन्त
सन्नन्त तिबादि
धादि तिबादि
द्यादि स्खालयति अचिस्खलत् । चिस्खलिषति अचिस्खलिषीत् गालयति अजीगलत् जिगलिषति अजिगलिषीत् चर्वयति अचिचर्वत् चिचविषति अचिचविषीत् गर्वयति अजिगर्वत् जिगविषति अजिगविषीत् जीवयति-ते अजिजीवत्-त जिजीविषति अजिजीविषीत्
अजीजिवत्-त घोषयति-ते अजुघुषत्-त जुघुषिषति अजुधषिषीत्
जुघोषिषति
अजुघोषिषीत् कर्षयति-ते अचीकृषत्-त चिकृक्षति
अचिकृक्षीत् अचकर्षत-त भाषयति-ते अबीभषत-त । बिभषिषति अबिभषिषीत् वेषयति-ते अवीविषत्-त विविषिषति अविविषिषीत्
विवेषिषति अविवेषिषीत् मर्षयति-ते अमीमृषत्-त । मिम षिषति अमिमर्षिषीत्
अममर्षत्-त प्लोषयति-ते अपुप्लुषत्-त । पुप्लुषिषति अपुप्लुषिषीत्
पुप्लोषिषति अपुप्लोषिषीत घर्षयति-ते अजीघर्षत्-त । जिघर्षिषति अजिर्षिषीत्
अजघर्षत्-त पोषयति-ते अपुपुषत्-त ।
पुपुषिषति
अपुपुषिषीत्
पुपोषिषति अपुपोषिषीत् भूषयति-ते अबुभुषत्-त
बुभूषिषति
अबुभूषिषीत् रासयति-ते अरीरसत्-त रिरसिषति अरिरसिषीत् लासयति-ते अलीलसत्-त लिलसिषति अलिलसिषीत् हासयति अजीहसत् जिहसिषति अजिहसिषीत् शंसयति-ते अशशंसत्-त शिशंसिषति अशिशंसिषीत् दाहयति-ते अदीदहत्-त दिधक्षति अदिधक्षीत् अर्हयति-ते आजिर्हत्-त अजिहिषति
आजिहिषीत् उक्षयति-ते औचिक्षत्-त उचिक्षिषति औचिक्षिषीत् रक्षयति-ते अररक्षत्-त रिरक्षिषति अरिरक्षिषीत् तक्षयति-ते अततक्षत-त
तितक्षिषति अतितक्षिषीत्
प्लुषु
अर्ह
उक्ष
रक्ष
तक्ष