________________
परिशिष्ट ३
५१५
द्यादि
भावकर्म तिबादि
द्यादि स्खल्यते अस्खालि, अस्खलि गल्यते अगालि, अगलि चळते अचवि गर्व्यते अवि जीव्यते अजीवि
यङन्त तिबादि चंस्खल्यते जंगल्यते चाचय॑ते जागर्व्यते जेजीव्यते
अचंस्खलिप्ट अजंगलिष्ट अचाचविष्ट अजागर्विष्ट अजेजीविष्ट
घुष्यते
अघोषि
जोघुष्यते
अजोघुषिष्ट
कृष्यते
अकर्षि
चरीकृष्यते
अचरीकृषिष्ट
भष्यते विष्यते
अभाषि, अभषि अवेषि
बाभष्यते वेविष्यते
अबाभषिष्ट अवेविषिष्ट
मयते
अमर्षि
मरीमृष्यते
अमरीमृषिष्ट
प्लुष्यते
अप्लोषि
पोप्लुष्यते
अपोप्लुषिष्ट
घृष्यते
अघर्षि
जरीघृष्यते
अजरीघृषिष्ट
पुष्यते
अपोषि
पोपुष्यते
अपोपुषिष्ट
भूष्यते
रस्यते लस्यते
बोभूष्यते रारस्यते लालस्यते जाहस्यते शाशस्यते दादह्यते
अभूषि अरासि, अरसि अलासि, अलसि अहासि, अहसि अशंसि अदाहि आहि औक्षि अरक्षि अतक्षि
अबोभूषिष्ट अरारसिष्ट अलालसिष्ट अजाहसिष्ट अशाशसिष्ट अदादहिष्ट
हस्यते
शस्यते दह्यते अद्यते उक्ष्यते रक्ष्यते तक्ष्यते
x
x
x रारक्ष्यते तातक्ष्यते
अरारक्षिष्ट अतातक्षिष्ट