________________
परिशिष्ट ३
तिबादि
सिध्यते
ध्वन्यते
स्वन्यते
गुप्ते
तप्यते
धूपाय
लप्यते
जल्प्यते
जयते
सृप्यते
प्
चुम्ब्य
जिम्यते
क्रम्यते
यम्यते
चर्यते
दल्यते
मील्यते
मूल्य
फल्यते
फुल्ल्यते
वेल्यते
- खेल्यते
भावकर्म
द्यादि
अधि
अध्वनि, अध्वनि
अस्वानि, अस्वनि
अगोपि
अतापि
धूप
अलापि, अलप
अजल्पि
अजापि, अपि
असपि
अचोपि
अचुम्बि
अजेमि
अक्रमि
अयामि
अचारि, अचरि
अदाल, अदलि
अमीलि
अमूलि
अफालि, अफलि
अफुल्लि
अवेलि
अखेलि
!
तिबादि
सेषिध्यते
ध्वन्यते
संस्वन्यते
जो गुप्ते
तातप्यते
दोधूयते
लालप्यते
जाजल्प्यते
जंजप्यते
सरीसृप्यते
चोचुप्यते
चोचुम्ब्य
जेजियते
चंक्रम्यते
यंयम्यते
चंचूर्यते
दंदल्य
मील्यते
मोमूल्य
पंफुल्य
पोल्य
वेवेल्यते
चेखेल्यते
यङन्त
द्यादि
असेषिधिष्ट
अदध्वनिष्ट
असं स्वनिष्ट
अजोगुपिष्ट
अतातपिष्ट
अदोधू पिष्ट
अलाल पिष्ट
अजाजल्पिष्ट
अजंजपिष्ट
असरीसृपिष्ट
अचोचुपिष्ट
अचोचुम्बिष्ट अजेजिमिष्ट
अचक्रमिष्ट
अयं यमिष्ट
अचंचूरिष्ट
अददलिष्ट
अमीलिष्ट
अमोमूलिष्ट
अपंफुलिष्ट
अपोफुल्लिष्ट
raaलिष्ट
अखेलिष्ट
५१३