________________
५१२
वाक्यरचना बोध
धातु
जिन्नन्त तिबादि
धादि षेधयति-ते अषीषिधत्-त ध्वनयति-ते अदिध्वनत्-त स्वानयति-ते असिस्वनत्-त गोपयति-ते अज गुपत्-त
ध्वन
स्वन
गूपू
सन्नन्त तिबादि
द्यादि सिसिधिषति असिसिधिषीत् दिध्वनिषति अदिध्वनिषीत् सिस्वनिषति असिस्वनिषीत् जुगोपायिषति अजूगोपायिपीत जुगुपिषति अजुगुपिसीत् जुगोपिषति अजुगोपिसीत् जुगुप्सति अजुगुप्सीत् तितप्सति अतितप्सीत् दुधूपिषति अदुधूपिपीत्
गोपाययति-ते अजुगोपायत्-त
तपं
लप
लिलपिषति
अलिलपिषीत्
जल्प
जप
जिजल्पिषति जिजपिषति सिसृप्सति
अजिजल्पिषीत् अजिजपिषीत् असिसृप्सीत्
सृप्लू
चुप
तापयति-ते अतीतपत्-त धूपयति-ते अदूधुपत्-त धूपाययति-ते अदुधूपायत्-त लापयति-ते अललापत्-त
अलीलपत्-त जल्पयति-ते अजजल्पत्-त जापयति-ते अजीजपत्-त सर्पयति-ते अससर्पत्-त
असीसृपत्-त चोपयति-ते अचूचुपत्-त चुम्बयति-ते अचुचुम्बत्-त । जेमयति अजीजिमत् क्रमयति-ते अचिक्रमत्-त यामयति-ते अयीयमत्-त यमयति-ते चारयति-ते अचीचरत्-त दालयति-ते अदीदलत्-त मीलयति-ते अमीमिलत्-त
. अमिमीलत्-त मूलयति-ते अमूमुलत्-त फालयति-ते अपीफलत्-त फुल्लयति-ते अपुफुल्लत्-त वेलयति अविवेलत् खेलयति अचिखेलत
चुचुपिषति चुचुम्बिषति जिजिमिषति चिक्रमिषति यियंसति
अचुचुपिषीत् अचुचुम्बिषीत् अजिजिमिषीत् अचिक्रमिषीत् अयियंसीत्
चिचरिषति दिदलिषति मिमीलिषति
अचिचरिषीत् अदिदलिषीत् अमिमीलिपीत्
मूल
फुल्ल वेला
मुमूलिषति पिफलिषति पुफुल्लिषति विवेलिषति चिखेलिषति
अमुमूलिषीत् अपिफलिषीत् अपुफुल्लिषीत् अविवेलिषीत् अचिखेलिषीत्