________________
५११
परिशिष्ट ३
भावकर्म
तिबादि
द्यादि
तिबादि
कट्यते शट्यते खिट्यते नटयते लुट्यते
अकाटि अशाटि अखेटि अनाटि, अनटि अलोटि
चाकट्यते शाशट्यते चेखिट्यते नानट्यते लोलुट्यते
यडन्त
धादि । अचाकटिष्ट अशाशटिष्ट अचेखिटिष्ट अनानटिष्ट अलोलुटिष्ट
स्फुटयते पठ्यते
हठ्यते
अस्फोटि अपाठि, अपठि अहाठि, अहठि अक्रीडि अलाडि, अलडि अराणि, अरणि
पोस्फुट्यते पापठ्यते जाहठ्यते चेक्रीड्यते लालड्यते ररण्यते
अपोस्फुटिष्ट अपापठिष्ट अजाहठिष्ट अचेक्रीडिष्ट अलालडिष्ट अरंरणिष्ट
क्रीडयते लड्यते रण्यते
भण्यते
अभाणि, अभणि
बंभण्यते
अबंभणिष्ट
कण्यते
अकाणि, अकणि
चंकण्यते
अचंकणिष्ट
क्वण्यते ओण्यते चित्यते
अक्वाणि, अक्वणि चक्कण्यते औणि अचेति
चेचित्यते
अचंक्वणिष्ट
x अचेचितिष्ट
चोश्च्युत्यते चाखाद्यते जागद्यते
अत्यते श्चुत्यते खाद्यते गद्यते इन्द्यते निन्द्यते नन्द्यते क्रन्द्यते स्कद्यते
आति अश्च्योति अखादि अगादि, अगदि ऐन्दि अनिन्दि अनन्दि अक्रन्दि अस्कन्दि
x
अचोश्च्युतिष्ट अचाखादिष्ट अजागदिष्ट
x अनेनिन्दिष्ट अनानन्दिष्ट अचाक्रन्दिष्ट अचनीस्कदिष्ट
नेनिन्द्यते नानन्द्यते चाक्रन्द्यते चनीस्कद्यते