________________
परिशिष्ट ३
खादि (१) अजापि अजापिषाताम् अजापिष्ठाः अजापिषाथाम् अजापिषि
विहि
खादि (२) अजपि अजपिषाताम्
अजापिषत अजापिढ्वम्, अजापिध्वम्
अजामिहि
.अजपिये
अजपिषत
अजपिढ्वम्, अजपिध्वम्
अजपिष्महि
अपिष्येताम्
अज पिष्येथाम् अपिष्यावहि
अजपिष्ठाः अजपिषाथाम्
अजपिषि अजपिष्वहि
णबादि
जेपे जेपाते जेपिरे प्र० पु० जपिषीष्ट जपिषीयास्ताम् जेपिषे जेपाथे जेपिध्वे म० पु० जपिषीष्ठाः जपिषीयास्थाम् जेपिवहे जेपिमहे उ० पु० जपिषीय
जेपे
जपिषीवहि
क्यादादि
तादि
जपिता जपितारौ जपितार: जपितासे जपितासाथे पिताध्वे जपितास्महे उ० पु० जपिष्ये
जपिता जपितास्वहे
: स्यदादि
अजपिष्यत
अजपिष्यथाः
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
अजपिष्यन्त अजपिष्यध्वम् अजपिष्यामहि
स्यत्यादि
प्र० पु० जपिष्यते जपिष्येते जपिष्यन्ते म० पु० जपिष्यसे जपिष्येथे जपिष्यध्वे जपिष्यावहे जपिष्यामहे
प्र० पु०
म० पु०
उ० पु०
५०७
जपिषीरन्
जपिषीध्वम्
जषिीमह