________________
५०६
वाक्यरचना बोध
धादि (१)
धादि (२) अदायि अदायिषाताम् अदायिषत प्र० पु० अदायि अदिषाताम् अदिषत अदायिष्ठाः अदायिषाथाम् अदायिढ्वम् म० पु० अदिथाः अदिषाथाम् अदिढ्वम् अदायिषि अदायिष्वहि अदायिष्महि उ० पु० अदिषि अदिष्वहि अदिष्महि णबादि
क्यादादि (१) ददे ददाते ददिरे प्र० पु० दायिषीष्ट दायिषीयास्ताम् दायिषीरन् ददिषे ददाथे ददिध्वे म० पु० दायिषीष्ठाः दायिषीयास्थाम् दायिषीढ्वम्, दायिषीध्वम् ददे ददिवहे ददिमहे उ० पु० दायिषीय दायिषीवहि दायिषीमहि क्यादादि (२)
तादि (१) दासीष्ट दासीयास्ताम् दासीरन् प्र० पु० दायिता दायितारौ दायितारः दासीष्ठा: दासीयास्थाम् दासीध्वम् म० पु० दायितासे दायितासाथे दायिताध्वे दासीय दासीवहि दासीमहि उ० पु० दायिताहे दायितास्वहे दायितास्महे तादि (२)
स्यत्यादि (१) दाता दातारी दातारः प्र० पु० दायिष्यते दायिष्येते दायिष्यन्ते दातासे दातासाथे दाताध्वे म० पु० दायिष्यसे दायियेथे दायिष्यध्वे दाताहे दातास्वहे दातास्महे उ० पु० दायिष्ये दायिष्यावहे दायिष्यामहे स्यत्यादि (२)
___ स्यदादि (१) दास्यते दास्येते दास्यन्ते प्र० पु० अदायिष्यत अदायिप्येताम् अदायिष्यन्त दास्यसे दास्येथे दास्यध्वे म० पु० अदायिष्यथाअदायिष्येथाम् अदायिष्यध्वम् दास्ये दास्यावहे दास्यामहे उ० पु० अदायिष्ये अदायिष्यावहि अदायिष्यामहि स्यदादि (२) अदास्यत अदास्येताम् अदास्यन्त प्र० पु० अदास्यथाः अदास्येथाम् अदास्यध्वम् म० पु० अदास्ये अदास्यावहि अदास्यामहि उ० पु०
६. जप—मानसे च (भावकर्म के रूप) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि जप्यते जप्येते जप्यन्ते प्र० पु० जप्येत जप्येयाताम् जप्येरन् जप्यसे जप्येथे जप्यध्वे म० पु० जप्येथाः जप्येयाथाम् जप्येध्वम् जप्ये जप्यावहे जप्यामहे उ० पु० जप्येय जप्येवहि जप्येमहि
दिबादि जप्यताम् जप्येताम् जप्यन्ताम् प्र० पु० अजप्यत अजप्येताम् अजप्यन्त जप्यस्व जप्येथाम् जप्यध्वम् म० पु० अजप्यथाः अजप्येथाम् अजायध्वम् जप्य जप्यावहै जप्यामहै उ० पु० अजप्ये अजप्यावहि अजप्यामहि
तुबादि