________________
परिशिष्ट ३
बादि (१) बोभवाञ्चकार
बोभवाञ्चक्रतुः बोभवाञ्चक्रथुः
बोभवाञ्चकर्थ
बोभवाञ्चकार, बोभवाञ्चकर बोभवाञ्चकृव
बादि (२)
बोभवाम्बभूव
बोभवाम्बभूवतुः
बोभवाम्बभूविथ बोभवाम्बभूवथुः
बोभवाम्बभूव
बोभवाम्बभूविव
बादि (३) बोभवामास
बोभवामासतुः
बोभवामासिथ बोभवामासथुः
बोभवामास
बोभवमासिव
एकवचन द्विवचन बहुवचन
तिबादि
बोभवाञ्चक्रुः बोभवाञ्चक्र बोभवाञ्चकृम
बोभवाम्बभूवुः प्र० पु०
म० पु०
बोभवाम्बभूव बोभवाम्बभूविम
उ० पु०
बोभवामासुः
बोभवामास बोभवामा सिम
तादि
दीयेते दीयन्ते
येथे दीयध्वे दीयावहे दीयामहे
बोभविष्यन्ति
बोभविष्यथ
बोभविष्यामः
प्र० पु०
म० पु०
उ० पु०
क्यादादि
बोभवितारौ बोभवितारः
बोभूयात् बोभूयास्ताम् बोभूयासुः प्र० पु० बोभविता बोभूयाः बोभूयास्तम् बोभूयास्त म० पु० बोभवितासि बोभवितास्थः बोभवितास्थ बोभूयासम् बोभूयास्व बोभूयास्म उ० पु० बोभवितास्मि बोभवितास्वः बोभवितास्मः स्यत्यादि
बोभविष्यति बोभविष्यतः
बोभविष्यथः
भविष्यसि बोभविष्यामि बोभविष्यावः
स्यदादि
अबोभविष्यत्
अबोभविष्य:
अबोभविष्यम्
अबोभविष्यताम् अबोभविष्यन् अबोभविष्यतम् अबोभविष्यत
अब भविष्याव अबोभविष्याम ५. डुदांक – दाने (भावकर्म के रूप )
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
दीयते
दीयसे
प्र० पु० दीयेत दीयेयाताम् म० पु० दीयेथाः दीयेयाथाम् उ० पु० दीयेय दिबादि दीयताम् दीयेताम् दीयन्ताम् प्र० पु० अदीयत
दीये .
दीयेवहि
बादि
दीयस्व
दीय
दीयेथाम् दीयध्वम् म० पु० अदीयथाः दीया है दीयामहै उ० पु० अदीये
५०५
एकवचन द्विवचन बहुवचन यादादि
दीयेरन्
दीयेध्वम्
महि
अदीयेताम् अदीयन्त अदीयेथाम् अदीयध्वम् अदीयावहि अदीया महि
५