________________
५०४
तादि
भूयिता
बोभूयिता से
भूता
स्यत्यादि
बोभूयते
भूयसे
भू
स्यदादि
भू अबोभूयिष्यथाः भूये
भूता बोभूयितासाथे
बोभूयितास्वहे
भू
भू
तुबादि
बोभवी, बोभ
बोभूहि
बोभवानि
भू
बोभूि
बोभूयिष्यावहे बोभूयिष्यामहे
अबोभूयिष्येताम् अबोभूयिष्येथाम्
भूि
बोभूयितारः
भूि बोभूयितास्महे
एकवचन द्विवचन बहुवचन
तिबादि
बोभवीति, बोभोति बोभूतः बोभवीषि, बोभोषि बोभूथ: बोभवीमि, बोभोमि बोभूवः
दिबादि
अबोभवीत्, अबोभोत्
अबोभवीः, अबोभोः
अबोभवम्
४. भू - सत्तायाम् ( यङ्लुगन्त के रूप )
धादि
अबोभोत् अबोभोताम्
अबोभोतम्
अबोभोः अबोभूवम् अबोभोव
बोभूताम् बोभुव
बोभूतम्
बोभवाव
अवोभूताम्
अबोभूतम्
अबोभूव
अबोभूयिष्यन्त
अबोभूयिष्यध्वम्
अबोभूमि
प्र० पु०
म० पु०
उ० पु०
बोभूत बोभवाम
प्र० पु०
एकवचन द्विवचन बहुवचन
यादादि
बोभुवति प्र० पु० बोभूयात् बोभूयाताम् बोभूयुः बोभूथ म० पु० बोभूयाः बोभूयातम् बोभूयात बोभूम: उ० पु० बोभूयाम् बोभूयाव बोभूयाम
अबोभूवन्
अबोभोत
अबोभोम
म० पु०
उ० पु०
अबोभवुः
अबोभूत
अबोभूम
प्र० पु० म० पु०
उ० पु०
प्र० पु०
म० पु०
वाक्यरचना बोध
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०