________________
परिशिष्ट ३
एकवचन द्विवचन
तिबादि
बोभूयते
बोभूयसे
बोभूये
बादि
बादि (१)
४. भू - सत्तायाम् ( यङन्त रूप )
बहुवचन
बोभूयाञ्चक्रे
बोभूयाञ्चकृषे
बोभूयाञ्चक्रे
बोभूयताम् बोभूयेताम् बोभूयन्ताम् प्र० पु० अबोभूयत अबोभूयेताम् अबोभूयन्त बोभूयस्व बोभूयेथाम् बोभूयध्वम् म० पु० अबोभूयथाः अबोभूयेथाम् अबोभूयध्वम् बोभूये बोभूयावहे बोभूयामहे उ० पु० अबोभूये अबोभूयावहि अबोभूयामहि
धादि
बहुवचन
बोभूयेते बोभूयन्ते प्र० पु० बोभूयेत बोभूयेयाताम् बोभूयेरन् बोभूयेथे बोभूयध्वे म० पु० बोभूयेथाः बोभूयेयाथाम् बोभूयावहे बोभूयामहे उ० पु० बोभूयेय बोभूयेवहि दिबादि
बोभूयेध्वम् बोभूये महि
अबोभूष्टि अबोभूयिषाताम् अबोभूषित
अबोभूयिष्ठाः
अबोभूयिषाथाम्
अबोभूयिषि
Prata
भूयिषीष्ट
बोभूयिषीष्ठाः
भूयिषीय
एकवचन द्विवचन यादादि
बोभूयाञ्चक्राते
बोभूयाञ्चक्राथे
बोभूयाञ्चकृवहे
जबादि (२)
बोभूयाम्बभूव बोभूयाम्बभूवतुः बोभूयाम्बभूविथ बोभूयाम्बभूवथुः
बोभूयाम्बभूव
बोभूयाम्बभूविव
बादि (३)
बोभूयामास
बोभूयामाथि
बोभूयामास
क्यादादि
बोभूयामासतुः
बोभूयामास :
बोभूयामासि
प्र० पु०
अभूवम्, अबोभूयिध्वम् म० पु०
उ० पु०
ratभूमिहि
बोभूयाञ्चक्रिरे
बोभूयञ्चकृढ़ वे
बोभूयामहे
बोभूयाम्बभूवुः
बोभूयाम्बभूव बोभूयाम्बभूविम
बोभूयामासुः भूयामास
वोभयामासिम
५०३
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
भूपिन्
प्र० पु०
बोभूयिषीयास्ताम् बोभूयिषीयास्थाम् बोभूयिषीढ्वम्, बोभूयिषीध्वम् म० पु०
भू
बोभूयिषीमहि
उ० पु०