________________
५०२
एकवचन द्विवचन बहुवचन
तिबादि
३. रभङ्ग - राभस्ये ( सन्नन्त रूप )
आरिप्सिष्ट
आरिप्सिष्ठाः
आरिप्सिष
बादि
आरिप्सते आरिप्सेते आरिप्सन्ते प्र० पु० आरिप्सेत आरिप्सेयाताम् आरिसेरन् आरिप्ससे आरिप्सेथे आरिप्सध्वे म० पु० आरिसेथाः आरिसेयाथाम् आरिप्सेध्वम् आरिप्से आरिप्सावहे आरिप्सामहे उ० पु० आरिप्सेय आरिप्सेवहि आरिप्सेमहि तुबादि दिबादि
आरिप्सताम् आरिप्सेताम् आरिप्सन्ताम् प्र० पु० आरिप्सत आरिप्सेताम् आरिप्सन्त आरिप्सस्व आरिप्सेथाम् आरिप्सध्वम् म० पु० आरिप्सथाः आरिप्सेथाम् आरिप्सध्वम् आरिसे आरिसाव है आरिप्सामहै उ० पु० आरिप्से आरिप्सावहि आरिप्सामहि
धादि
क्यादादि
आरिप्सिषीष्ट
आरिप्सिषीष्ठाः
आरिप्सिषीय
आरिप्सिषाताम्
आरिप्सिषाथाम्
आरिप्सिष्वहि
आरिसाञ्चक्रे आरिसाञ्चक्राते
आरिसाञ्चकृषे
आरिसाञ्चक्राथे
आरिप्साञ्चक्रे
आरिप्साञ्चकृवहे
एकवचन द्विवचन बहुवचन यादादि
तादि आरिप्सिता
आरिप्सिता से
आरिप्सिताहे
स्यत्यादि
आरिप्सिष्यते
आरिप्सिष्येते
आरिप्सिष्यसे आरिप्सिष्येथे
आरिप्सिष्ये
स्यदादि
आरिप्सिष्यत
आरिप्सिष्यथाः आरिप्सिष्ये
आरिप्सितारौ आरिप्सितासाथे
आरिप्सितास्वहे
आरिप्सिषीयास्ताम् आरिप्सिषीरन् आरिप्सिषीयास्थाम् आरिप्सिषीध्वम्
आरिप्सिषीवहि
आरिप्सिषीमहि
प्र० पु०
आरिप्सिषत आरिप्सिद्वम्, आरिप्सिध्वम् म० पु०
आरिप्स महि
उ० पु०
आरिसाञ्चक्रिरे
आरिसाञ्चकृढ्वे
आरिसाञ्चकृमहे
वाक्यरचना बोध
आरिप्सितारः
आरिप्सिताध्वे
आरिप्सितास्महे
आरिप्सिष्यन्ते
आरिप्सिष्यध्वे
आरिप्सिष्याव आरिप्सिष्यामहे
आरिप्सिष्येताम् आरिप्सिष्यन्त
आरिप्सिष्येथाम् आरिप्सिष्यावहि
आरिप्सिष्यध्वम् आरिप्सिष्यामहि
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०