________________
परिशिष्ट ३
२. भू-सत्तायाम् (सन्नन्त रूप) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि बुभूषति बुभूषतः बुभूषन्ति प्र० पु० बुभूषेत् बुभूषेताम् बुभूषेयुः बुभूषसि बुभूषथः बुभूषथ म० पु० बुभूषेः बुभूषेतम् बुभूषेत बुभूषामि बुभूषावः बुभूषाम: उ० पु० बुभूषेयम् बुभूषेव बुभूषेम तुबादि
दिबादि बुभूषतु, बुभूषतात् बुभूषताम् बुभूषन्तु प्र० पु० अबुभूषत् अबुभूषताम् अबुभूषन् बुभूष, बुभूषतात् बुभूषतम् बुभूषत म० पु० अबुभूषः अबुभूषतम् अबुभूषत बुभूषाणि बुभूषाव बुभूषाम उ० पु० अबुभूषम् अबुभूषाव अबुभूषाव धादि अबुभूषीत् अबुभूषिष्टाम् अबुभूषिषुः प्र० पु० अबुभूषीः अबुभूषिष्टम् अबुभूषिष्ट म० पु० अबुभूषिषम् अबुभूषिष्व अबुभूषिष्म उ० पु० गबादि (१) बुभूषाञ्चकार
बुभूषाञ्चक्रतुः बुभूषाञ्चक्रुः प्र० पु० बुभूषाञ्चकर्थ
बुभूषाञ्चक्रथुः बुभूषाञ्चक्र म० पु० बुभूषाञ्चकार, बुभूषाञ्चकर बुभूषाञ्चकृव । बुभूषाञ्चकृम उ० पु० णबादि (२) बुभूषाम्बभूव बुभूषाम्बभूवतुः बुभूषाम्बभूवुः प्र० पु० बुभूषाम्बभूविथ बुभूषाम्बभूवथुः बुभूषाम्बभूव म० पु० बुभूषाम्बभूव बुभूषाम्बभूविव बुभूषाम्बभूविम उ० पु० णबादि (३)
क्यादादि बुभूषामास बुभूषामासतु: बुभूषामासुः प्र० पु० बुभूष्यात् बुभूष्यास्ताम् बुभूष्यासुः बुभूषामासिथ बुभूषामासथुः बुभूषामास म० पु० बुभूष्या: बुभूष्यास्तम् बुभूष्यास्त बुभूषामास बुभूषामासिव बुभूषामासिम उ० पु० बुभूष्यासम् बुभूष्यास्व बुभूष्यास्म तादि
स्यत्यादि बुभूषिता बुभूषितारौ बुभूषितारः प्र० पु० बुभूषिष्यति बुभूषिष्यतः बुभूषिष्यन्ति बुभूषितासि बुभूषितास्थः बुभूषितास्थ म० पु० बुभूषिष्यसि बुभूषिष्यथः बुभूषिष्यथ बुभूषितास्मि बुभूषितास्वः बुभूषितास्मः उ० पु० बुभूषिष्यामि बुभूषिष्याव: बुभूषिष्यामः . स्यदादि अबुभूषिष्यत् अबुभूषिष्यताम् . अबुभूषिष्यन् प्र० पु० अबुभूषिष्यः अबुभूषिष्यतम् अबुभूषिष्यत म० पु० अबुभूषिष्यम् अबुभूषिष्याव अबुभूषिष्याम उ० पु०