________________
५००
धादि
अबीभवत
अब भवथा:
अब भवे
बादि (१)
भावयाञ्चक्रे
भावयाञ्चकृषे भावयाञ्चक्रे
बादि (२)
भावयाम्बभूव भावयाम्बभूवतुः भावयाम्बभूविथ भावयाम्बभूवथुः भावयाम्बभूव भावयाम्बभूवि
बादि (३)
भावयामास
भावयामासिथ
भावयामास
क्यादादि
भावयिषीष्ट
भावयिषीष्ठाः
भावयिषीय
तादि
भावयिता
भावयिता से
भावयिताहे
अबीभवेताम्
अवीभवेथाम्
अब भवावह
स्यदादि
अभावयिष्यत
अभावयिष्यथाः
अभावयिष्ये
भावयाञ्चक्राते
भावयाञ्चक्राथे
भावयाञ्चकृवहे
भावयामासतुः
भावयामासथुः
भावयामासिव
भावयितारौ
भावयितासाथे
भावयितास्वहे
स्यत्यादि
भावयिष्यते भावयिष्येते
भावयिष्यसे भावयिष्येथे
भावयिष्ये भावयिष्याव
अबीभवन्त प्र० पु०
अबीभवध्वम्
म० पु०
अब भवामहि
उ० पु०
भावयाञ्चक्रिरे
भावयाञ्चकृढ्वे
भावयाञ्चकृमहे
भावयाम्बभूवुः
भावयाम्बभूव
भावयाम्बभूविम
भावयामासुः
भावयामास भावयामासम
भावयिषीयास्ताम् भावयिषीरन्
भावयिषीयास्थाम्
भावयिषीवहि
भावयितारः
भावयिताध्वे
भावयितास्महे
भावयिष्यन्ते
भावयिष्यध्वे
भावयिष्यामहे
प्र० पु०
भावयिषीढ्वम्, भावयिषीध्वम् म० पु०
उ० पु०
भावषीमहि
प्र० पु० म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
अभावयिष्येताम् अभावयिष्यन्त
अभावयिष्येथाम् अभावयिष्यावहि
वाक्यरचना बोध
अभावयिष्यध्वम्
अभावयिष्यामहि
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०