________________
परिशिष्ट ३
४६8.
ܟܲܝ ܩܸ
उ० पु०
णबादि (१) भावयाञ्चकार
भावयाञ्चक्रतुः भावयाञ्चक्रुः प्र० पू० भावयाञ्चकर्थ
भावयाञ्चक्रथुः भावयाञ्चक्र म० पु० भावयाञ्चकार, भावयाञ्चकर भावयाञ्चकृव भावयाञ्चकृम उ० पु० णबादि (२) भावयाम्बभूव भावयाम्बभूवतुः भावयाम्बभूवुः प्र० पु० भावयाम्बभूविथ भावयाम्बभूवथुः भावयाम्बभूव
___म० पु० भावयाम्बभूव भावयाम्बभूविव भावयाम्बभूविम णबादि (३) भावयामास भावयामासतुः भावयामासुः भावयामासिथ भावयामासथः भावयामास
म० पु० भावयामास भावयामासिव भावयामासिम क्यादादि
तादि भाव्यात् भाव्यास्ताम् भाव्यासुः प्र० पु० भावयिता भावयितारौ भावयितारः भाव्याः भाव्यास्तम् भाव्यास्त म० पु० भावयितासि भावयितास्थः भावयितास्थ भाव्यासम् भाव्यास्व भाव्यास्म उ० पु० भावयितास्मि भावयितास्वः भावयितास्मा स्यत्यादि भावयिष्यति भावयिष्यतः भावयिष्यन्ति भावयिष्यसि भावयिष्यथ: भावयिष्यथ भावयिष्यामि भावयिष्यावः भावयिष्यामः उ० पु० स्यदादि अभावयिष्यत् अभावयिष्यताम् अभावयिष्यन् प्र० पु० अभावयिष्यः अभावयिष्यतम् अभावयिष्यत __म० पु. अभावयिष्यम् अभावयिष्याव अभावयिष्याम उ० पु०
आत्मनेपद तिबादि
यादादि भावयते भावयेते भावयन्ते प्र० पु० भावयेत भावयेयाताम् भावयेरन् भावयसे भावयेथे भावयध्वे म० पु० भावयेथाः भावयेयाथाम् भावयेध्वम् भावये भावयावहे भावयामहे उ० पु० भावयेय भावयेवहि भावयेमहि तुबादि
. दिबादि भावयताम् भावयेताम् भावयन्ताम् प्र० पु० अभावयत अभावयेताम् अभावयन्त' भावयस्व भावयेथाम् भावयध्वम् म० पु० अभावयथाः अभावयेथाम् अभावयध्वम् भावय भावयावहै भावयामहै उ० पु० अभावये अभावयावहि अभावयामहि