________________
५०८
वाक्यरचना बोध
म्नां
दांम्
. . . . . .A. 64 sa .. ५. 4. 24
संक्षिप्त धातु रूपावली जिन्नन्त
सन्नन्त धातु तिबादि द्यादि
तिबादि
द्यादि भावयति-ते अबीभवत्-त बुभूषति अबुभूषीत् पाययति
अपीप्यत् पिपासति अपिपासीत् घ्रापयति-ते अजिघ्रपत्-त जिघ्रासति अजिघ्रासीत् ध्मापयति-ते अदिध्मपत्-त दिध्मासति अदिध्मासीत म्नापयति-ते अमिम्नपत्-त मिम्नासति अमिम्नासीत् दापयति-ते अदीदपत-त दिसति अदित्सीत् सावयति-ते असूसवत्-त सुषूषति असुषषीत् सारयति-ते असीसरत्-त सिसीर्षति असिसीीत् तारयति-ते अतीतरत्-त तितरिषति अतितरिषीत्
तितीर्षति धापयति-ते अदीधपत्-त धित्सति अधित्सीत् ध्यापयति-ते अदिध्यपत्-त दिध्यासति अदिध्यासीत् गापयति-ते अजीगपत्-त जिगासति अजिगासीत् लङ्घयति-ते अललङ्घत्-त लिलङ्घिषति अलिलङ्घिषीत् शोचयति-ते अशूशुचत्-त शुशुचिषति अशुशुचिषीत्
शुशोचिषति अशुशोचिषीत् लुञ्च लुञ्चयति-ते अलुलुञ्चत्-त ___लुलुञ्चिषति अलुलुञ्चिषीत् अर्च अर्चयति-ते आचिचत्-त अचिचिषति आचिचिषीत् अञ्चु अञ्चयति-ते आञ्चिचत्-त अञ्चिचिषति आञ्चिचिषीत् वञ्चु वञ्चयति-ते अववञ्चत्-त विवञ्चिषति अविवञ्चिषीत् वाछि वाञ्छ्यति-ते अववाञ्छत्-त विवाञ्छिषति अविवाञ्छिषीत
व्राजयति-ते अविव्रजत्-त विव्रजिषति अविव्रजिषीत् अर्ज अर्जयति-ते आजिजत्-त अजिजिपति
आजिजिषीत् एजयति-ते ऐजिजत्-त एजिजिषति ऐजिजिषीत् तर्ज तर्जयति-ते अततर्जत्-त तिजिषति अतितजिषीत
गर्जयति-ते अजगर्जत्-त जिजिषति अजिगजिषीत त्यजं त्याजयति-ते अतित्यजत्-त तित्यक्षति अतित्यक्षीत् षजं सञ्जयति-ते अससञ्जत्-त सिसङ्क्षति असिसङ्क्षीत्
कर 44.64.
लघि शुच
व्रज
1. बी. .बी.
गर्ज