________________
परिशिष्ट २
चादि
बादि
अवारीत् ववार
अवेपिष्ट विवेपे
अव्यथिष्ट विव्यथे
अव्यात्सीत् विव्याध
अव्यासीत् विव्याय
अव्यास्त विव्ये
अव्रश्चीत् वव्रश्च
अनाक्षीत्
अत्रैषीत्
वित्राय
अव्रीडीत्
विव्रीड
शशंस
अशंसीत् अशक्त शेके
शशाक
अशाक्षीत् अशङ्किष्ट शशङ्के
अशाठीत् शशाठ अशठीत्
अशदत् शशाद
अशाप्सीत् शशाप
अशप्त
शेपे
अशमत्
शशाम
अशंसिष्ट शशंसे
अशसीत् शशास
अशासिष्ट शसासे
अशिक्षिष्ट शिशिक्षे
अशिषत् शिशेष
अशुधत् शुशोध
अशुम्भीत् शुशुम्भ अशुषत् शुशोष
अशारीत् शशार
अशात् शशी अशासीत्
तादि
वरिता
वरीता
वेपिषीष्ट वेपिता
प
व्यथिषीष्ट व्यथिता व्यथिष्यते
विध्यात् व्यद्धा व्यत्स्यति
वीयात् व्याता
व्यास्यति
क्यादादि
वूर्यात्
व्यासीष्ट व्याता व्यास्यते
वृश्च्यात्
वश्चिता व्रश्चिष्यति
व्रीयात्
व्रीड्यात्
शस्यात्
शक्षीष्ट
स्यत्यादि
वरिष्यति
वरीष्यति
व्रष्टा व्रक्ष्यति
त्रेता व्रेष्यति
व्रीडिता व्रीडिष्यति
शंसिता
शंसिष्यति
शक्ता शक्ष्यते
शक्यात् शक्ता शयति शङ्किषीष्ट शङ्किता शङ्किष्यते शठ्यात् शठिता शठिष्यति
शद्यात् शत्ता
शप्यात् शप्ता शप्सीष्ट शप्ता शस्यते शम्यात् शमिता शमिष्यति शंसिषीष्ट शंसिता शंसिष्यते
शत्स्यति
शप्स्यति
शाता
शस्यात् शसिता शसिष्यति
शासिषीष्ट शासिता
शासिष्यते
शिक्षिषीष्ट शिक्षिता
शिक्षिष्यते
शुध्यात्
शिष्यात् शेष्टा शेक्ष्यति शोद्धा शुभ्यात् शुम्भिता शुम्भिष्यति
शोत्स्यति
शुष्यात्
शोष्टा शोक्ष्यति
शीर्यात्
शरिता
शरिष्यति
शरीता
शरीष्यति
शायात्
शास्यति
४६१
स्यदादि
अवरिष्यत्
अवरीष्यत्
अवेपिष्यत
अव्यथिष्यत
अव्यत्स्यत्
अव्यास्यत्
अव्यास्यत
अव्रश्चिष्यत्
अन्रक्ष्यत्
अब्रेष्यत्
अव्रीडिष्यत् अशंसिष्यत्
अशक्ष्यत
अशक्ष्यत्
अशङ्किष्यत
अशठष्यत्
अशत्स्यत्
अशप्स्यत्
अशप्स्यत
• अशमिष्यत्
अशंसिष्यत
अशसिष्यत्
अशा सिष्य ...
अशिक्षिष्यत
अशेक्ष्यत्
अशोत्स्यत्
अशुम्भिष्यत्
अशोक्ष्यत्
अशरिष्यत्
अशरीष्यत्
अशास्यत्