________________
४६२
वाक्यरचना बोध
धातु
तिबादि
दिवादि
श्रमुच
यादादि श्राम्येत् श्लाघेत श्लिष्येत्
श्राम्यति श्लाघते श्लिष्यति
तुबादि श्राम्यतु श्लाघताम्
श्लाघृङ् श्लिषंच्
अश्राम्यत् अश्लाघत अश्लिष्यत्
श्लिष्यतु
शिलषण
श्लेषयति श्वसिति
श्लेषयेत् श्वस्यात्
श्लेषयतु श्वसितु
अश्लेषयत् अश्वसत्
श्वसक
सजेत्
षजं षद्लू षहङ्
सीदेत्
सजतु सीदतु सहताम्
असजत् असीदत् असहत
सहेत
असिञ्चत्
षिचंन्ज् षिधुंच् षिवुच्
सजति सीदति सहते सिञ्चति सिध्यति सीव्यति सुह्यति सूयते
सिञ्चेत् सिध्येत् सीव्येत्
सिञ्चतु सिध्यतु सीव्यतु
असिध्यत् असीव्यत् असुह्यत् असूयत
षुहच yङ्च
सुह्येत् सूयेत
सुह्यतु सूयताम्
सेवते
सेवताम्
सेवेत स्येत्
असेवत अस्यत्
स्यति
स्यतु
ष्ट्यायति
ष्ट्यायेत्
ष्ट्यायतु
अष्ट्यायत्
ष्ठुिवु
ष्ठीवति स्नाति स्निह्यति
ष्ठीवेत् स्नायात्
ष्णांक
ष्ठीवतु स्नातु स्निह्यतु
अष्ठीवत् अस्नात् अस्निह्यत्
ष्णिहूच
स्निह्येत्
ष्ण
स्नायति
मिङ्
सपर
स्नायेत् स्मयेत सपर्येत् समर्येत् सर्जेत् साध्नुयात्
स्मयते सपर्यति समयति सर्जति साध्नोति
स्नायतु स्मयताम् सपर्यतु समर्यतु सर्जतु साध्नोतु
अस्नायत् अस्मयत असपर्यत् असमर्यत असर्जत् असाध्नोत्
समर सर्ज
साधंत्