________________
४९०
वाक्यरचना बोध
यादादि
तुबादि
धातु वश्
तिबादि वृणाति
दिबादि अवृणात्
वृणीयात् .
वृणातु
वेपेत व्यथेत विध्येत्
वेपृङ् वेपते व्यथषङ्ग व्यथते व्यधंच विध्यति व्येन् व्ययति
व्ययते व्रश्चूज् वृश्चति
वेपताम् व्यथताम् विध्यतु व्ययतु व्ययताम् वृश्चतु
अवेपत अव्यथत अविध्यत् अव्ययत
व्ययेत् व्ययेत
अव्ययत
वृश्चेत्
अवृश्चत्
बींश् वीणाति ब्रीडच् वीड्यति शंसु शंसति शकंन्च् शक्यते
शक्यति शकिङ् शङ्कते शठ शठति
व्रीणीयात् व्रीड्येत् शंसेत् शक्येत शक्येत् शङ्केत
वीणातु व्रीड्यतु शंसतु शक्यताम् शक्यतु शङ्कताम् शठतु
अवीणात् अव्रीड्यत् अशंसत् अशक्यत अशक्यत् अशङ्कत अशठत्
शठेत्
शीयेत
शद्लु शपंन्
शपेत
शपेत
शीयते शपति शपते शाम्यति शंसते शसति
शमु
शाम्येत्
शसिङ
शसु
शासुक
शास्ते
शीयताम् शपतु शपताम् शाम्यतु शंसताम् शसतु शास्ताम् शिक्षताम् शिनष्टु शुध्यतु शुम्भतु शुष्यतु शृणातु...
अशीयत अशपत् अशपत अशाम्यत अशंसत अशसत् अशास्त अशिक्षत अशिनट अशुध्यत् अशुम्भत् अशुष्यत् अशृणात्
शिक्षङ्
शंसेत शसेत् शासीत शिक्षेत शिष्यात् शुध्येत् शुम्भेत् शुष्येत् शणीयात्
शिष्लुर् शुधच शुभि शुषंच शश
शिक्षते शिनष्टि शुध्यति शुम्भति शुष्यति
शृणाति
शांच्
श्यति
श्येत्
श्यतु
अश्यत्