________________
भक्ष्यात
परिशिष्ट २
४८१ धादि णबादि क्यावादि तादि स्यत्यादि स्यदादि अफुल्लीत् पुफुल्ल फुल्ल्यात् फुल्लिता फुल्लिष्यति अफुल्लिष्यत् अबालीत् बबाल बल्यात् बलिता बलिष्यति अबलिष्यत् अबाधिष्ट बबाधे बाधिषीष्ट बाधिता बाधिष्यते अबाधिष्यत अबुक्कीत् बुबुक्क बुक्यात् बुक्किता बुक्किष्यति अबुक्किष्यत् अबोधीत् बुबोध बुध्यात् बोधिता बोधिष्यति अबोधिष्यत् अब्रोडीत् बुब्रोड
ब्रुड्यात् बुडिता ब्रुडिष्यति अब्रुडिष्यत् अभक्षीत् बभक्ष
भक्षिता भक्षिष्यति अभक्षिष्यत् अभक्षिष्ट बभक्षे भक्षिषीष्ट भक्षिता भक्षिष्यते अभक्षिष्यत अभाङ्क्षीत् बभञ्ज भज्यात् भङ्क्ता भक्ष्यति अभक्ष्यत् अभाणीत् बभाण
भण्यात्
भणिता भणिष्यति अभणिष्यत् अभणीत् अबभर्त्सत भर्त्सयांचके ३ । भर्स यिषीष्ट भर्त्स यिता भर्त्तयिष्यते अभर्त्सयिष्यत अभासीत् बभौ भायात् भाता भास्यति अभास्यत् अभाषिष्ट बभाषे भाषिषीष्ट भाषिता भाषिष्यते अभाषिष्यत अभासिष्ट बभासे भासिषीष्ट भासिता भासिष्यते अभासिष्यत अभिक्षिष्ट बिभिक्षे भिक्षिषीष्ट भिक्षिता भिक्षिष्यते अभिक्षिष्यत अभिषजीत् भिषजाञ्चकार ३ भिषज्यात् भिषजिता भिषजिष्यति अभिषजिष्यत् अभार्षीत् बभार भ्रियात् भर्ता भरिष्यति अभरिष्यत् अभृत बभ्रे भृषीष्ट भर्ता भरिष्यते अभरिष्यत अभ्रशत् बभ्रंश भ्रश्यात् भ्रंशिता भ्रंशिष्यति अभ्रंशिष्यत् अभ्रमीत् वभ्राम भ्रम्यात् भ्रमिता भ्रमिष्यति अभ्रमिष्यत् अभ्रमत् बभ्राम भ्रम्यात् भ्रमिता भ्रमिष्यति अभ्रमिष्यत् अभ्राजिष्ट वभ्राजे भ्राजिषीष्ट भ्राजिता भ्राजिष्यते अभ्राजिष्यत अभ्राशिष्ट धेशे भ्राशिषीष्ट भ्राशिता भ्राशिष्यते अभ्राशिष्यत
बभ्राशे अभ्लक्षीत् बभ्लक्ष भ्लक्ष्यात् भ्लक्षिता भ्लक्षिष्यति अभ्लक्षिष्यत् अभ्लक्षिष्ट बभ्लक्षे भ्लक्षिषीष्ट भ्लक्षिता भ्लक्षिष्यते अभ्लक्षिष्यत अभ्लासिष्ट भलेशे भ्लाशिषीष्ट भ्लाशिता भ्लाशिष्यते अभ्लाशिष्यत
बलाशे अमण्डीत् ममण्ड मण्ड्यात् मण्डिता मण्डिष्यति अमण्डिष्यत् अमथीत् ममाथ मथ्यात् मथिता मथिष्यति अमथिष्यत्