________________
४८२
वाक्यरचना बोध
धातु
तिबादि
मदीच
महतु
मनुव मन्तु मस्जों मह मांक मानण मिल मिश्रण
माद्यति मनुते मन्तूयति मज्जति महति माति मानयति मिलति मिश्रयति मेहति मीलति मोदते मूर्छति मुष्णाति
यादादि तुबादि दिबादि मायेत् माद्यतु
अमाद्यत् मन्वीत मनुताम् अमनुत - मन्तूयेत्
मन्तूयतु अमन्तूयत् मज्जेत् मज्जतु
अमज्जत् महेत्
अमहत् मायात्
मातु अमात् मानयेत् मानयतु अमानयत् मिलेत्
अमिलत् मिश्रयेत् मिश्रयतु अमिश्रयत् मेहेत् मेहतु मीलेत् मीलतु अमीलत् मोदेत
मोदताम्
अमोदत मूछेत् मूर्च्छतु अमूर्च्छत् मुष्णीयात् मुष्णातु __अमुष्णात् मुह्येत् मुह्यतु अमुह्यत्
मिलतु
मिहं
अमेहत्
मील मुदङ् मुर्छा मुषश् मुहूच
मुह्यति
मूत्रण
मूत्रयति
मूल
मूष
मूत्रयेत् मूलेत् मूषेत् मृगयेत मृणीयात् मयेत
मृगढ् मश्
मेङ्
मूलति मूषति मृगयते मृणाति मयते मेधायति मोक्षयति मनति म्रदते म्रोचति
मूत्रयतु अमूत्रयत् मूलतु अमूलत् मूषतु अमूषत् मृगयताम् अमृगयत मृणातु अमृणात् मयताम् अमयत मेधायतु ___ अमेधायत् मोक्षयतु अमोक्षयत् मनतु म्रदताम्
अम्रदत अम्रोचत्
मेधा मोक्षण
मेधायेत् मोक्षयेत् मनेत्
म्नां
अमनत्
म्रदषङ्
म्रदेत म्रोचेत्
अचु
म्रोचतु
म्युचु
म्लोचति
म्लोचेत्
म्लोचतु
अम्लोचत्
म्लेच्छण म्लैं
म्लेच्छयति म्लायति
म्लेच्छयेत् म्लायेत्
म्लेच्छयतु मम्लेच्छयत् __ म्लायतु अम्लायत्