________________
४८०
वाक्यरचना बोध
धातु
दिबादि
फुल्लति
यादादि फुल्लेत् बलेत् बाधेत
तुबादि फुल्लतु बलतु बाधताम् बुक्कतु
अफुल्लत् अवलत्
अबाधत
बुक्केत्
तिवादि फुल्ल बल बलति बाधृङ् बाधते
बुक्कति
बोधति ब्रुड ब्रुडति
भक्षति
भक्षते भजोंर् भनक्ति भण भणति
बुक्क बुध
बोधतु ब्रुडतु भक्षतु
भक्षन्
बोधेत् ब्रुडेत् भक्षेत् भक्षेत भञ्ज्यात् भणेत्
अबुक्कत् अबोधत् अब्रुडत् अभक्षत अभक्षत अभनक अभणत्
भक्षताम्
भनक्तु भणतु
अभर्त्सयत
भायात्
अभात्
भासते
अभापत अभासत अभिक्षत अभिषज्यत्
अभरत
भरताम्
अभरत
भत्संङ्ग भर्सयते भर्त्सयेत
भर्त्सयताम् भांक भाति
भातु भाषङ् भाषते भाषेत भाषताम् भासृङ्
भासेत
भासताम् भिक्षङ् भिक्षते भिक्षेत
भिक्षताम् भिषज् भिषज्यति भिपज्येत्
भिषज्यतु भंन् भरति भरेत् भरतु भरते
भरेत भ्रश्यति भ्रश्येत् भ्रश्यतु भ्रम भ्रम्यति, भ्रमति भ्रम्येत्, भ्रमेत् भ्रम्यतु, भ्रमतु भ्रमुच् भ्राम्यति, भ्रमति भ्राम्येत्, भ्रमेत् भ्राम्यतु, भ्रमतु भ्राजुङ् भ्राजते भ्राजेत
भ्राजताम् भ्राशृङ् भ्राशते भ्रात
भ्राशताम् भ्राश्यते भ्राश्येत
भ्राश्यताम् भ्लक्षन् लक्षति भ्लक्षेत् भ्लक्षतु भलक्षते भ्लक्षेत
भलक्षताम् भलाशृङ् भ्लाशते भलाशेत
भलाशताम् भलाश्यते भलाश्येत भलाश्यताम मडि मण्डति मण्डेत् मण्डतु मथति
मथतु
अभ्रश्यत् अभ्रम्यत्, अभ्रमत् अभ्राम्यत्, अभ्रमत् अभ्राजत अभ्राशत
अभ्राश्यत
अभ्लक्षत अभ्लक्षत अभ्लाशत अभ्लाश्यत अमण्डत् अमथत
मधे
मथेत्