________________
४७६
वाक्यरचना बोध
धातु
तिबादि
यादादि
तुबादि
दिह्यात् दिहीत दीक्षेत
दीक्षङ्
दिहनक देग्धि
दिग्धे
दीक्षते दीपीच् दीप्यते दुत् दुनोति दुःखण् दुःखयति दुषंच
दूयते दयते दायति द्यति द्योतते
द्रवति द्रुहूच् द्रुह्यति
दुष्यति
दीप्येत दुनुयात् दुःखयेत् दुष्येत् दूयेत दयेत दायेत् घेत
देग्धु दिग्धाम् दीक्षताम् दीप्यताम् दुनोतु दुःखयतु दुष्यतु दूयताम् दयताम् दायतु द्यतु द्योतताम् द्रवतु द्रुह्यतु
दिबादि अधेक् अदिग्ध अदीक्षत अदीप्यत अदुनोत् अदुःखयत् अदुष्यत् अदूयत अदयत अदायत् अद्यत् अद्योतत अद्रवत् अद्रुह्यत्
दूच्
द्योतेत
द्रवेत् द्रुह्येत्
धावुन्
धावति धावते धिनोति
धावेत् धावेत
1 [laterEE PIE IE premier
धिवित् धून्त्
धिनुयात्
धावतु धावताम् धिनोतु धूनोतु
अधावत् अधावत अधिनोत् अधूनोत्
धूनोति
धूनुयात्
धूनण्
धूनयति धूपायति
धूनयेत् धूपायेत्
धूनयतु धूपायतु
अधूनयत् अधूपायत्
धरतु
धरताम्
अधरत् अधरत अध्रियत
ध्रियताम्
धुंज् हमां
धरति धरते ध्रियते धमति ध्रुवति ध्वनति ध्वंसते नन्दति नाथते
धरेत् धरेत ध्रियेत धमेत् ध्रुनेत् ध्वनेत् ध्वंसेत
अधमत् अध्रुवत्
ध्वन
ध्वंसुङ्
धमतु ध्रुवतु ध्वनतु ध्वंसताम् नन्दतु नाथताम्
अध्वनत् अध्वंसत
नन्देत्
अनन्दत्
नदि नाथङ्
नाथेत
अनाथत