________________
परिशिष्ट २
४७७
धादि णबादि क्यादादि तादि स्यत्यादि स्यदादि अधिक्षत् दिदेह दिह्यात् देग्धा धेक्ष्यति अधेक्ष्यत् अदिग्ध, अधिक्षत दिदिहे धिक्षीष्ट देग्धाधेक्ष्यते अधेक्ष्यत अदीक्षिष्ट दिदीक्षे दीक्षिषीष्ट दीक्षिता दीक्षिष्यते अदीक्षिष्यत अदीपिष्ट दिदीपे दीपिषीष्ट दीपिता दीपिष्यते अदीपिष्यत अदौषीत् दुदाव दूयात् दोता दोष्यति अदोष्यत् अदुदुःखत् दुःखयाञ्चकार ३ दुःख्यात् दुःखयिता दुःखयिष्यति अदुःखयिष्यत् अदुषत् दुदोष दुष्यात् दोष्टा दोक्ष्यति अदोक्ष्यत् अदविष्ट दुदुवे दविषीष्ट दविता दविष्यते अदविष्यत अदित दिग्ये दासीष्ट दाता दास्यते अदास्यत अदासीत् ददौ
दायात् दाता दास्यति
अदास्यत् अदात् ददौ देयात् दाता दास्यति अदास्यत् अद्युतत्, अद्योतिष्ट दिद्युते द्योतिषीष्ट द्योतिता द्योतिष्यते अद्योतिष्यत अदुद्रुवत् दुद्राव द्रूयात् द्रोता द्रोष्यति अद्रोष्यत् अद्रुहत् दुद्रोह द्रुह्यात् द्रोहिता, द्रोढा द्रोहिष्यति अद्रोहिष्यत
द्रोग्धा ध्रोक्ष्यति अध्रोक्ष्यत् अधावीत् दधाव धाव्यात् धाविता धाविष्यति अधाविष्यत् अधाविष्ट दधावे धाविधीष्ट धाविता धाविष्यते अधाविष्यत अधिन्वीत् दिधिन्व धिन्व्यात् धिन्विता धिन्विष्यति अधिन्विष्यत् अधावीत् दुधाव धूयात् धावता धोष्यति, अधोष्यत्,
धोता धविष्यति अधविष्यत् अधुनत् धूनयाञ्चकार ३ धून्यात् धूनयिता धूनयिष्यति अधूनयिष्यत् अधूपायीत् धूपायाञ्चकार ३, धूपाय्यात् धूपायिता धूपायिष्यति अधूपायिष्यत् अधूपीत् दुधूप धूप्यात् धूपिता धूपिष्यति अधूपिष्यत् अधार्षीत् दधार ध्रियात् धर्ता धरिष्यति अधरिष्यत् अधृत दधे
धरिष्यते अधरिष्यत अधृत दधे धृषीष्ट धर्ता धरिष्यते अधरिष्यत अध्मासीत् दध्मौ ध्मायात्, ध्मेयात् ध्माता ध्मास्यति अध्मास्यत् अध्रुषीत् दुध्राव धूयात् ध्रुता ध्रुष्यति अध्रुष्यत् अध्वानीत् दध्वान ध्वन्यात् ध्वनिता ध्वनिष्यति अध्वनिष्यत् अध्वंसिष्ट दध्वंसे ध्वंसिषीष्ट ध्वंसिता ध्वंसिष्यते अध्वंसिष्यत अनन्दीत् ननन्द नन्द्यात् नन्दिता नन्दिष्यति अनन्दिष्यत् अनाथिष्ट ननाथे नाथिषीष्ट नाथिता नाथिष्यते अनाथिष्यत
धृषीष्ट