________________
४७५
ततर्ष
परिशिष्ट २ बादि णबादि क्यादादि तादि स्यत्यादि स्यदादि अतौत्सीत् तुतोद तुद्यात् तोत्ता तोत्स्यति अतोत्स्यत् अतुत्त तुतुदे तुत्सीष्ट तोत्ता तोत्स्यते अतोत्स्यत अतूतुलत् तोलयांचकार ३ तोल्यात् तोलयिता तोलयिष्यति अतोलयिष्यत् अतुषत् तुतोष तुष्यात् तोष्टा तोक्ष्यति अतोक्ष्यत् अत्राप्सीत् ततर्प तृप्यात् त्रप्ता तय॑ति अतय॑त् अतीत्, अतृपत्
तपिता तपिष्यति अर्पिष्यत् अतापर्सीत्
तप्र्ता त्रप्स्यति अत्रप्स्यत् अतृषत्
तृष्यात्
तषिता तर्षिष्यति अतर्षिष्यत् अत्रपिष्ट पे त्रपिषीष्ट त्रपिता त्रपिष्यते अत्रपिष्यत अत्रप्त
त्रप्ता त्रप्स्यते अत्रप्स्यत अत्रसीत् तत्रास त्रस्यात् त्रसिता त्रसिष्यति अवसिष्यत् अत्रासीत् अतुत्रुटत त्रोटयांचक्रे ३ त्रोटयिषीष्ट त्रोटयिता त्रोटयिष्यते अत्रोटयिष्यत अत्रास्त तो त्रासीष्ट त्राता त्रास्यते अत्रास्यत अत्वरिष्ट तत्वरे त्वरिषीष्ट त्वरिता त्वरिष्यते अत्वरिष्यत अदाङ्क्षीत् ददंश दश्यात् दंष्टा दक्ष्यति अदक्ष्यत् अददंशत दंशयाञ्चक्रे ३ दंशयिषीष्ट दंशयिता दंशयिष्यते अदंशयिष्यत अददण्डत् दण्डयाञ्चकार ३ दण्ड्यात् दण्डयिता दण्डयिष्यति अदण्डयिष्यत् अददिष्ट
ददिषीष्ट ददिता ददिष्यते अददिष्यत अदधिष्ट देधे दधिषीष्ट दधिता दधिष्यते अदधिष्यत अदमत् ददाम दम्यात् दमिता दमिष्यति अदमिष्यत् अदम्भीत् ददम्भ दभ्यात् दम्भिता दम्भिष्यति अदम्भिष्यत् . अदयिष्ट दयाञ्चके ३ दयिषीष्ट दयिता दयिष्यते अदयिष्यत अदरिद्रीत् दरिद्राञ्चकार ३ दरिद्रयात् दरिद्रिता दरिद्रिष्यति अदरिद्रिष्यत् अदरिद्रासीत् ददरिद्रौ अदालीत् ददाल दल्यात् दलिता दलिष्यति अदलिष्यत् अदीदलत् दलयाञ्चकार ३ दाल्यात् दालयिता दालयिष्यति अदालयिष्यत् अदात् ददौ देयात् दाता दास्यति अदास्यत् अदासीत् ददी
दायात् दाता दास्यति अदास्यत् अदिक्षत् दिदेश दिश्यात् देष्टा देक्ष्यति अदेक्ष्यत् अदिक्षत दिदिशे दिक्षीष्ट देष्टा देक्ष्यते अदेक्ष्यत
दददे