________________
४७४
वाक्यरचना बोध
धातु तिबादि तुदंन्ज् तुदति
तुदते तुलण्
तोलयति तुषंच्
तुष्यति तृपूच् तृप्यति
यादादि तुदेत् तुदेत तोलयेत् तुष्येत् तृप्येत्
तुबादि तदतु तुदताम्
दिबादि अतुदत् अतुदत अतोलयत् अतुष्यत् अतृप्यत्
तोलयतु
तुष्यतु तृप्यतु
अितृपच् तृष्यति त्रपूषङ् त्रपते
तृष्येत् त्रपेत
तृष्यतु त्रपताम्
अतृष्यत् अत्रपत
त्रसीच
वर येत्
अमेत्
केंड
त्रोटयेत त्रायेत त्वरेत
त्वरते
दंश
दशेत्
त्रस्यति
त्रसति त्रुटङ्ग त्रोटयते
त्रायते त्वरषङ्
दशति दंशप दंशयते दण्डण दण्डयति
ददते दघङ् दधते दमुच दाम्यति दम्भुत् दभ्नोति दयङ् दयते दरिद्राक् दरिद्राति
त्रस्यतु वस्तु त्रोटयताम् त्रायताम् त्वरताम् दशतु दंशयताम् दण्डयतु ददताम् दधताम् दाम्यतु दभ्नोतु दयताम् दरिद्रातु
दंशयेत दण्डयेत् ददेत दधेत दाम्येत् दभ्नुयात् दयेत दरिद्रियात्
अत्रस्यत् अत्रसत् अत्रोटयत अत्रायत अत्वरत अदशत् अदंशयत अदण्डयत् अददत अदधत अदाम्यत् अदभ्नोत अदपत अदरिद्रात्
ददङ्
दल
दलेत्
दालयेत् यच्छेत्
दलण् दांम् दांपक दिशंन्ज्
दलति दालयति यच्छति दाति दिशति दिशते
दलतु दालयतु यच्छतु दातु
अदलत् अदालयत् अयच्छत् अदात् अदिशत् अदिशत
दायात्
दिशेत्
दिशतु दिशताम्
दिशेत