________________
४५४
वाक्यरचना बोधः
दिबादि
द्यादि अपालयत् अपालयताम् अपालयन् प्र० पु० अपीपलत् अपीपलताम् अपीपलन् अपालयः अपालयतम् अपालयत म० पु० अपीपलः अपीपलतम् अपीपलत अपालयम् अपालयाव अपालयाम उ० पु० अपीपलम् अपीपलाव अपीपलाम णबादि (१) पालयाञ्चकार
पालयाञ्चक्रतुः पालयाञ्चक्रुः पालयाञ्चकर्थ
पालयाञ्चक्रथः पालयाञ्चक पालयाञ्चकार, पालयाञ्चकर पालयाञ्चकृव पालयाञ्चकृम उ० पु. णबादि (२) पालयाम्बभूव पालयाम्बभूवतुः पालयाम्बभूवुः प्र० पु० पालयाम्बभूविथ पालयाम्बभूवथुः पालयाम्बभूव म० पु० पालयाम्बभूव पालयाम्बभूविव पालयाम्बभूविम उ० पु० णबादि पालयामास पालयामासतु: पालयामासुः प्र० पु० पालयामासिथ पालयामासथुः । पालयामास म० पु० पालयामास पालयामासिव पालयामासिम उ० पु० ज्यादादि
तादि पाल्यात् पाल्यास्ताम् पाल्यासुः प्र० पु. पालयिता पालयितारौ पालयितारः पाल्याः पाल्यास्तम् पाल्यास्त म० पु० पालयितासि पालयितास्थः पालयितास्थ पाल्यासम् पाल्यास्व पाल्यास्म उ० पु० पालयितास्मि पालयितास्वः पालयितास्मः स्यत्यादि पालयिष्यति पालयिष्यतः पालयिष्यन्ति पालयिष्यसि पालयिष्यथः पालयिष्यथ पालयिष्यामि पालयिष्यावः पालयिष्यामः स्यदादि अपालयिष्यत् अपालयिष्यताम् अपालयिष्यन् प्र० पु० अपालयिष्यः अपालयिष्यतम् अपालयिष्यत म० पु० अपालयिष्यम् अपालयिष्याव अपालयिष्याम उ० पु०
१२७. स्निहण-स्नेहने (स्नेह करना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि स्नेहयति स्नेहयतः स्नेहयन्ति प्र० पु० स्नेहयेत् स्नेहयेताम् स्नेहयेयुः स्नेहयसि स्नेहयथः स्नेहयथ म० पु० स्नेहये: स्नेहयेतम् स्नेहयेत स्नेहयामि स्नेहयावः स्नेहयामः उ० पु० स्नेहयेयम् स्नेहयेव स्नेहयेम
go op