________________
परिशिष्ट २
जबादि (२)
पूजयाम्बभूव पूजयाम्बभूवतुः
पूजयाम्बभूविथ पूजयाम्बभूवथुः पूजयाम्बभूविव
पूजयाम्बभूव
बादि (३)
पूजयामास
पूजयामासतुः
पूजयामासिथ पूजयामासथुः पूजयामासिव
पूजयामास
क्यादादि
तादि
पूज्यात् पूज्यास्ताम् पूज्यासुः प्र० पु० पूजयिता पूजयितारौ पूजयितार: पूज्याः पूज्यास्तम् पूज्यास्त म० पु० पूजयितासि पूजयितास्थः पूजयितास्थ पूज्यासम् पूज्यास्व पूज्यास्म उ० पु० पूजयितास्मि पूजयितास्वः पूजयितास्मः स्यत्यादि
एकवचन द्विवचन बहुवचन
तिबादि
पूजयाम्बभूवुः प्र० पु०
पूजयाम्बभूव म० पु० पूजयाम्बभूविम उ० पु०
बादि
पालयतु, पालयतात्
पालय, पालयतात्
पालयानि
पूजयामासुः
पूजयामास
पूजयामासम
पूजयिष्यति पूजयिष्यत: पूजयिष्यन्ति पूजयिष्यसि पूजयिष्यथ: पूजयिष्यथ पूजयिष्यामि पूजयिष्यावः पूजयिष्यामः
स्यदादि
अपूजयिष्यत् पूजयिष्यताम् अपूजयिष्यन्
प्र० पु० म० पु०
अपूजयिष्यः
अपूजयिष्यतम्
पूजयिष्यत
अपूजयिष्यम्
अपूजयिष्याव
पूजयिष्याम
उ० पु०
१२६. पल - रक्षणे (रक्षा करना)
पालयताम्
पालयतम्
पालयाव
पालयति पालयतः पालयन्ति प्र० पु० पालयेत् पालयसि पालयथः पालयथ म० पु० पालयेः पालयामि पालयावः पालयामः उ० पु० पालयेयम्
प्र० पु०
म० पु०
उ० पु०
पालयन्तु
पालयत
पालयाम
एकवचन द्विवचन
यादादि
प्र० पु०
म० पु०
उ० पु०
पालयेताम्
पालयेतम्
पालयेव
४५३
प्र० पु०
म० पु०
उ० पु०
बहुवचन
पालयेयुः
पालयेत
पालयेम