________________
परिशिष्ट २
सुबादि
दिबादि
स्नेहयतु, स्नेहयतात् स्नेहयताम् स्नेहयन्तु प्र० पु० अस्नेहयत् अस्नेहयताम् अस्नेहयन् स्नेहय, स्नेहयतात् स्नेहयतम् स्नेहयत म० पु० अस्नेहयः अस्नेहयतम् अस्नेहयत स्नेहानि स्नेहयाव स्नेहयाम उ० पु० अस्नेहयम् अस्नेहयाव अस्नेहयाम
धादि
-असिष्णिहत्
असिष्णताम्
असिष्णिहः असिष्णिहतम्
असिष्णिहम्
असिष्णिहाव
बादि (१) स्नेहयाञ्चकार स्नेहयाञ्चकर्थ
स्नेहयाञ्चक्रतुः स्नेहाञ्चक्रथुः
स्नेहयाञ्चकार, स्नेहयाञ्चकर स्नेहयाञ्चकृव
-जबादि (२)
स्नेहयाम्बभूव
स्नेहयाम्बभूवतुः
स्नेहयाम्बभूवुः
स्नेहयाम्बभूविथ स्नेहयाम्बभूवथुः स्नेहयाम्बभूव
स्नेहयाम्बभूव
स्नेहयाम्बभूविव
स्नेहयाम्बभूविम
-जबादि (३)
स्नेहयामास
स्नेहयामासिथ
स्नेहयामास
क्यादादि
असिष्णिहन्
असिष्णिहत
असिष्णिहाम
स्नेहयामासतुः
स्नेहयामासथुः
स्नेहा मासि
स्नेहयामासुः
स्नेहयामास
स्नेहयामासम
स्नेहयिष्यति स्नेहयिष्यतः
स्नेहयित
स्नेहयिष्यसि स्नेहयिष्यथः स्नेहयिष्यथ
स्नेहयिष्यामि स्नेहयिष्यावः
स्नेहयिष्यामः
स्यदादि
प्र० पु०
म० पु०
उ० पु०
स्नेहयाञ्चक्रुः
स्नेहयाञ्चक्र
स्नेहयाञ्चक्रम
अस्नेहयिष्यत् अस्नेहयिष्यताम् अस्नेहयिष्यन् अस्नेहयिष्यः अस्नेहयिष्यतम् अति अस्नेहयिष्यम् अस्नेहयिष्याव अस्नेहयिष्याम
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०
तादि
स्नेह्यात् स्नेह्यास्ताम् स्नेह्यासुः प्र० पु० स्नेहयिता
स्नेहयितारी स्नेहयितार:
स्नेह्याः स्नेह्यास्तम् स्नेह्यास्त म० पु० स्नेहयितासि स्नेहयितास्थः स्नेहयितास्थ स्नेह्यास्म उ० पु० स्नेहयितास्मि स्नेहयितास्वः स्नेहयितास्मः
स्नेह्यासम् स्नेह्यास्व
स्यत्यादि
प्र० पु०
म० पु०
उ० पु०
४५५
प्र० पु०
म० पु०
उ० पु०
प्र० पु०
म० पु०
उ० पु०