________________
परिशिष्ट २
४४५
तादि
स्यत्यादि पविता पवितारी पवितारः प्र० पु० पविष्यते पविष्येते पविष्यन्ते पवितासे पवितासाथे पविताध्वे म० पु० पविष्यसे पविष्येथे पविष्यध्वे पविताहे पवितास्वहे पवितास्महे उ० पु० पविष्ये पविष्यावहे पविष्यामहे स्यदादि अपविष्यत अपविष्येताम् अपविष्यन्त प्र० पु० अपविष्यथाः अपविष्येथाम् अपविष्यध्वम् म० पु० अपविष्ये अपविष्यावहि अपविष्यामहि उ० पु०
११६. लूनश्-छेदने (उभयपदी) काटना
तुबादि
लुनानि
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि लुनाति लुनीतः लुनन्ति प्र० पु० लुनीयात् लुनीयाताम् लुनीयुः लुनासि लुनीथः लुनीथ म० पु. लुनीयाः लुनीयातम् लुनीयात लुनामि लुनीवः लुनीमः उ० पु. लुनीयाम् लुनीयाव लुनीयाम
दिबादि लुनातु, लुनीतात् लुनीताम् लुनन्तु प्र० पु० अलुनात् अलुनीताम् अलुनन् लुनीहि, लुनीतात् लुनीतम् लुनीत म० पु० अलुनाः अलुनीतम् अलुनीत
लुनाव लुनाम उ० पु० अलुनाम् अलुनीव अलुनीम धादि
बादि अलावीत् अलाविष्टाम् अलाविषुः प्र० पु. लुलाव लुलुवतुः लुलुवुः अलावी: अलाविष्टम् अलाविष्ट म० पु. लुलविथ लुलुवथुः लुलुव अलाविषम् अलाविष्व अलाविष्म उ० पु. लुलाव, लुलव लुलुविव लुलुविम क्यादादि
तादि लूयात् लूयास्ताम् लूयासुः प्र० पु० लविता लवितारौ लवितारः लूयाः लूयास्तम् लूयास्त म० पु० लवितासि लवितास्थः लवितास्थ लूयासम् लूयास्व लूयास्म उ० पु. लवितास्मि लवितास्व: लवितास्मः स्यत्यादि
स्यदादि लविष्यति लविष्यतः लविष्यन्ति प्र० पु. अलविष्यत् अलविष्यताम् अलविष्यन् लविष्यसि लविष्यथः लविष्यथ म० पु० अलविष्यः अलविष्यतम् अलविष्यत लविष्यामि लविष्यावः लविष्यामः उ० पु० अलविष्यम् अलविष्याव अलविष्याम