________________
वाक्यरचना बोध
आत्मनेपद
तिबादि
यादादि लुनीते लुनाते लुनते प्र० पु० लुनीत लुनीयाताम् लुनीरन् लुनीषे लुनाथे लुनीध्वे म० पु. लुनीथाः लुनीयाथाम् लुनीध्वम् लुने लुनीवहे लुनीमहे उ० पु० लुनीय लुनीवहि लुनीमहि तुबादि
दिबादि लुनीताम् लुनाताम् लुनताम् प्र० पु० अलुनीत अलुनाताम् अलुनत लुनीष्व लुनाथाम् लुनीध्वम् म० पु० अलुनीथाः अलुनाथाम् अलुनीध्वम् लुनै लुनावहै लुनामहै उ० पु० अलुनि अलुनीवहि अलुनीमहि धादि अलविष्ट अलविषाताम् अलविषत अलविष्ठाः अलविषाथाम् अलविढ्वम्, अलविध्वम् म० पु० अलविषि अलविष्वहि अलविष्महि जबादि लुलुवाते
लुलुविरे लुलुविषे लुलुवाथे
लुलुविढ्वे, लुलुविध्वे म० पु० लुलुवे लुलुविवहे लुलुविमहे क्यादादि लविषीष्ट लविषीयास्ताम् लविषीरन्
प्र० पु० लविषीष्ठाः लविषीयास्थाम् लविषीढ्वम्, लविषीध्वम् म० पु० लविषीय लविषीवहि लविषीमहि
उ० पु० तादि लविता लवितारौ लवितारः प्र० पु० लवितासे लवितासाथे . लविताध्वे म० पु० । लविताहे लवितास्वहे लवितास्महे उ० पु० स्यत्यादि
___ स्यदादि लविष्यते लविष्येते लविष्यन्ते प्र० पु० अलविष्यत अलविष्येताम् अलविष्यन्त लविष्यसे लविष्येथे लविष्यध्वे म० पु० अलविष्यथाः अलविष्येथाम् अलविष्यध्वम् लविष्ये लविष्यावहे लविष्यामहे उ० पु० अलविष्ये अलविष्यावहि अलविष्यामहि
लुलुवे