________________
४४४
वाक्यरचना बोध
धादि
णबादि अपावीत् अपाविष्टाम् अपाविषुः प्र० पु० पुपाव पुपुवतुः पुपुवुः अपावी: अपाविष्टम् अपाविष्ट म० पु० पुपविथ पुपुवथुः पुपुव अपाविषम् अपाविष्व अपाविष्म उ० पु० पुपाव, पुपव पुपुविव पुपुविम क्यादादि
तादि पूयात् पूयास्ताम् पूयासुः प्र० पु० पविता पवितारौ पवितारः पूयाः पूयास्तम् पूयास्त म० पु० पवितासि पवितास्थः पवितास्थ पूयासम् पूयास्व पूयास्म उ० पु० पवितास्मि पवितास्वः पवितास्मः स्यत्यादि
स्यदादि पविष्यति पविष्यतः पविष्यन्ति प्र० पु० अपविष्यत् अपविष्यताम् अपविष्यन् पविष्यसि पविष्यथः पविष्यथ म० पु० अपविष्यः अपविष्यतम् अपविष्यत पविष्यामि पविष्याव: पविष्यामः उ० पु० अपविष्यम् अपविष्याव अपविष्याम
आत्मनेपद तिबादि
यादादि पुनीते पुनाते पुनते प्र० पु. पुनीत पुनीयाताम् पुनीरन् पुनीषे पुनाथे पुनीध्वे म० पु० पुनीथाः पुनीयाथाम् पुनीध्वम् पुने पुनीवहे पुनीमहे उ० पु० पुनीय पुनीवहि पुनीमहि तुबादि
दिबादि पुनीताम् पुनाताम् पुनताम् प्र० पु० अपुनीत अपुनाताम् अपुनत पुनीष्व पुनाथाम् पुनीध्वम् म० पु. अपुनीथाः अपुनाथाम् अपुनीध्वम् पुनै पुनावहै पुनामहै उ० पु० अपुनि अपुनीवहि अपुनीमहि वादि अपविष्ट, अपविषाताम् अपविषत
प्र० पु० अपविष्ठाः अपविषाथाम् अपविढ्वम्, अपविध्वम् म० पु० अपविषि अपविष्वहि अपविष्महि उ० पु० णबादि पुपुवे पुपुवाते पुपुविरे प्र० पु० पुपुविषे पुपुवाथे पुविढ्वे, पुपुविध्वे म० पु० पुपुवे पुपुविवहे पुपुविमहे उ० पु० क्यादादि पविषीष्ट पविषीयास्ताम् पविषीरन् पविषीष्ठाः पविषीयास्थाम् पविषीढ्वम्, पविषीध्वम् म० पु० पविषीय पविषीवहि पविधीमहि
उ० पु०
प्र० पु०