________________
परिशिष्ट २
४४३
तुबादि
आत्मनेपद तिबादि
यादादि क्रीणीते क्रीणाते क्रीणते प्र० पु० क्रीणीत क्रीणीयाताम् क्रीणीरन् क्रीणीषे क्रीणाथे क्रीणीध्वे म० पु० क्रीणीथाः क्रीणीयाथाम् क्रीणीध्वम् क्रीणे क्रीणीवहे क्रीणीमहे उ० पु० क्रीणीय क्रीणीवहि क्रीणीमहि
दिबादि क्रीणीताम् क्रीणाताम् क्रीणताम् प्र० पु० अक्रीणीत अक्रीणाताम् अक्रीणत क्रीणीष्व क्रीणाथाम् क्रीणीध्वम् म० पु० अक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम् क्रीण क्रीणावहै क्रीणामहै उ० पु० अक्रीणि अक्रीणीवहि अक्रीणीमहि द्यादि
णबादि अक्रेष्ट अवेषाताम् अक्रेषत प्र० पु० चिक्रिये चिक्रियाते चिक्रियिरे अक्रेष्ठाः अऋषाथाम् अकेवम् म० पु० चिक्रियषे चिक्रियाथे चिक्रियिध्वे, चिक्रियित्वे अक्रेषि अक्रेष्वहि अक्रेष्महि उ० पु० चिक्रिये चिक्रियिवहे चिक्रियिमहे क्यादादि
तादि ऋषीष्ट ऋषीयास्ताम ऋषीरन् प्र० पु० क्रेता क्रेतारौ । क्रेतारः ऋषीष्ठाः ऋषीयास्थाम् ऋषीढ्वम् म० पु० क्रेतासे केतासाथे क्रेताध्वे - ऋषीय ऋषीवहि ऋषीमहि उ० पु० क्रेताहे क्रेतास्वहे क्रेतास्महे स्यत्यादि
स्यदादि केष्यते ऋष्यते ऋष्यन्ते प्र० पु० अक्रेष्यत अऋष्येताम् अऋष्यन्त ऋष्यसे वेष्येथे ऋष्यध्वे म० पु० अऋष्यथाः अक्रष्येथाम् अऋष्यध्वम् - केष्ये ऋष्यावहे ऋष्यामहे उ० पु० अक्रष्ये अक्रेष्यावहि अऋष्यामहि
११८. पून-पवने (उभयपदी) साफ करना
करना
परस्मैपद एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि पुनाति पुनीतः पुनन्ति प्र० पु. पुनीयात् पुनीयाताम् पुनीयुः -- पुनासि पुनीथः पुनीथ म० पु० पुनीयाः पुनीयातम् पुनीयात । पुनामि पुनीवः पुनीम: उ० पु० पुनीयाम् पुनीयाव पुनीयाम तुबादि
दिबादि पुनातु, पुनीतात् पुनीताम् पुनन्तु प्र० पु० अपुनात् अपुनीताम् अपुनन् पुनीहि, पुनीतात् पुनीतम् पुनीत म० पु० अपुनाः अपुनीतम् अपुनीत पुनाति पुनाव पुनाम उ० पु० अपुनाम् अपुनीव अपुनीम