________________
४४२
वाक्यरचना बोध
तादि
स्यत्यादि वेक्ता वेक्तारौ वेक्तारः प्र० पु० वेक्ष्यते वेक्ष्येते वेक्ष्यन्ते वेक्तासे वेक्तासाथे वेक्ताध्वे म०.पु. वेक्ष्यसे वेक्ष्येथे वेक्ष्यध्वे वेक्ताहे वेक्तास्वहे वेक्तास्महे उ० पु० वेक्ष्ये वेक्ष्यावहे वेक्ष्यामहे स्यदादि अवेक्ष्यत अवेक्ष्येताम् अवेक्ष्यन्त प्र० पु० अवेक्ष्यथाः अवेक्ष्येथाम् अवेक्ष्यध्वम् म० पु० अवेक्ष्ये अवेक्ष्यावहि अवेक्ष्यामहि उ० पु०
११७. डुक्रीनश्- द्रव्यविनिमये (उभयपदी) खरीदना
यादादि
परस्मैपद एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि क्रीणाति . क्रीणीन: क्रीणन्ति प्र० पु० क्रीणीयात् क्रीणीयाताम् क्रीणीय: क्रीणासि क्रीणीयः क्रीणीय भ० पु. क्रोणीयाः क्रीणीयातम् क्रीणीयात श्रीणामि क्रीणीवः क्रीणीमः उ० पु० क्रीणीयाम् क्रीणीयाव क्रीणीयाम तुबादि
दिबादि क्रीणातु, क्रीणीतात् क्रीणीताम् क्रीणन्तु प्र० पु० अक्रीणात् अक्रीणीताम् अक्रीणन् क्रीणीहि, क्रीणीतात् क्रीणीतम् क्रीणीत म० पु० अक्रीणाः अक्रीणीतम् अक्रीणीत क्रीणानि क्रीणाव क्रीणाम उ० पु० अक्रीणाम् अक्रीणीव अक्रीणीम धादि
___णबादि अषीत् अक्रष्टाम् अषुः प्र० पु० चिक्राय चिक्रियतुः चिक्रियुः अऋषीः अष्टम् अष्ट म० पु० चिक्रयिथ, चिक्रेथ चिक्रियथुः चिक्रिय अपम् अष्व अऋष्म उ० पु० चिक्राय, चिक्रय चिक्रियिव चिक्रियिम क्यादादि क्रीयात् क्रीयास्ताम् क्रीयासुः प्र० पु० क्रेता क्रेतारौ क्रेतारः क्रीयाः क्रीयास्तम् क्रीयास्त म० पु. क्रेतासि क्रेतास्थः क्रेतास्थ क्रीयासम् क्रीयास्व क्रीयाष्म उ० पु० क्रेतास्मि क्रेतास्वः क्रेतास्मः स्यत्यादि
स्यदादि ऋष्यति ऋष्यतः ऋष्यन्ति प्र० पु० अक्रष्यत् अऋष्यताम् अक्रेष्यन् क्रेष्यसि ऋष्यथ: ऋष्यथ म० पु० अक्रेष्यः अऋष्यतम् अऋष्यत ऋष्यामि ऋष्यावः ऋष्यामः उ० पु० अऋष्यम् अऋष्याव अक्रेष्याम
तादि