________________
परिशिष्ट २
४४१
दिबादि
द्यादि अविनक्, अविनम् अविङ्क्ताम् अविञ्चन् प्र० पु० अविचत् अविचताम् अविचन् अविनक्, अविनग् अविङ्क्तम् अविङ्क्त म० पु० अविचः अविचतम् अविचत अविनचम् अविञ्च्व अविञ्च्म उ० पु० अविचम् अविचाव अविचाम गबादि
__ क्यादादि विवेच विविचतुः विविचुः प्र० पु० विच्यात् विच्यास्ताम् विच्यासुः विवेचिथ विविचथुः विविच म० पु० विच्याः विच्यास्तम् विच्यास्त विवेच विविचिव विविचिम उ० पु० विच्यासम् विच्यास्व विच्यास्म तादि
स्यत्यादि वेक्ता वेक्तारौ वेक्तारः प्र० पु० वेक्ष्यति वेक्ष्यतः वेक्ष्यन्ति वेक्तासि वेक्तास्थः वेक्तास्थ म० पु० वेक्ष्यसि वेक्ष्यथः वेक्ष्यथ वेक्तास्मि वेक्तास्वः वेक्तास्मः उ० पु. वेक्ष्यामि वेक्ष्याव: वेक्ष्यामः स्यदादि अवेक्ष्यत्
अवेक्ष्यताम् अवेक्ष्यन् प्र० पु० अवेक्ष्यः अवेक्ष्यतम् अवेक्ष्यत म० पु० अवेक्ष्यम अवेक्ष्याव अवेक्ष्याम उ० पु.
आत्मनेपद तिबादि
___यादादि विङ्क्ते विञ्चाते विञ्चते प्र० पु० विञ्चीत विञ्चीयाताम् विञ्चीरन् विझे विञ्चाथे विङ्ग्ध्वे म० पु० विञ्चीथाः विञ्चीयाथाम् विङ्ग्ध्वम् विञ्चे विञ्च्वहे विञ्च्महे उ० पु० विञ्चीय विञ्चीवहि विञ्चीमहि तुबादि
दिबादि विङ्क्ताम् विञ्चाताम् विञ्चताम् प्र० पु. अविङ्क्त अविञ्चाताम् अविञ्चत विश्व विञ्चाथाम् विद्ध्वम् म० पु० अविथाः अविञ्चाथाम् अविङ्ग्ध्वम् विनचै विनचावहै विनचामहै उ० पु० अविञ्चि अविञ्च्वहि अविञ्च्महि धादि अविक्त अविक्षाताम् अविक्षत
प्र० पु० अविक्था: अविक्षाथाम् अविग्ध्वम्, अविग्ध्वम् म० पु० अविक्षि अविश्वहि अविक्ष्महि
उ० पु० णबादि
क्यादादि विविचे विविचाते विविचिरे प्र० पु० विक्षीष्ट विक्षीयास्ताम् विक्षीरन विविचिषे विविचाथे विविचिध्वे म० पु० विक्षीष्ठाः विक्षीयास्थाम् विक्षीध्वम् विविचे विविचिवहे विविचिमहे उ० पु० विक्षीय विक्षीवहि विक्षीमहि :