________________
४२६
वाक्यरचना बोध
तुबादि
यादादि चिन्वीत चिन्वीयाताम् चिन्वीरन् प्र० पु० चिनुताम् चिन्वाताम् चिन्वताम् चिन्वीथाः चिन्वीयाथाम् चिन्वीध्वम् म० पु० चिनुष्व चिन्वाथाम् चिनुध्वम् चिन्वीय चिन्वीवहि चिन्मीमहि उ० पु० चिनवै चिनवावहै चिनवामहै दिवादि अचिनुत अचिन्वाताम् अचिन्वत
प्र० पु० अचिनुथाः अचिन्वाथाम् अचिनुध्वम् म० पु० अचिन्वि अचिनुवहि, अचिन्वहि अचिनुमहि, अचिन्महि उ० पु० द्यादि
णबादि (१) अचेष्ट अचेषाताम् अचेषत प्र० पु० चिच्ये चिच्याते चिच्यिरे अचेष्ठाः अचेषाथाम् अचेढ्वम् म० पु० चिच्यिषे चिच्याथे चिच्यिध्वे, चिच्यिढ्वे अचेषि अचेष्वहि अचेष्म हि उ० पु० चिच्ये चिच्यिवहे चिच्यिमहे णबादि (२)
क्यादादि चिक्ये चिक्याते चिपियरे प्र० पु० चेषीष्ट चेषीयास्ताम् चेषीरन् चिक्यिषे चिक्यिाथे चिक्यिध्वे, चिक्यिढ्वे म० पु० चेषीष्ठाः चेषीयास्थाम् चेषीढ्वम् चिक्ये चिक्यिवहे चिक्यिमहे उ० पु० चेषीय चेषीवहि चेषीमहि तादि
स्यत्यादि चेता चेतारौ चेतारः प्र० पु० चेष्यते चेष्येते चेष्यन्ते चेतासे चेतासाथे चेताध्वे म० पु० चेष्यसे चेष्येथे चेष्यध्वे चेताहे चेतास्वहे चेतास्महे उ० पु० चेष्ये चेष्यावहे चेष्यामहे स्यदादि अचेष्यत अचेष्येताम् अचेष्यन्त प्र० पु० अचेष्यथाः अचेष्येथाम् अचेष्यध्वम् म० पु० अचेष्ये अचेष्यावहि अचेष्यामहि उ० पु०
१०४. वृन्त्-वरणे (उभयपदी) वरण करना
परस्मैपद
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि वृणोति वृणुतः वृण्वन्ति प्र० पु० वृणुयात् वृणुयाताम् वृणुयुः वृणोषि वृणुथः वृणुथ म० पु० वृणुयाः वृणुयातम् वृणुयात वृणोमि वृणुवः, वृण्वः वृणुमः, वृण्मः उ० पु० वृणुयाम् वृणुयाव वृणुयाम