________________
परिशिष्ट २
तुबादि
वृणोतु, वृणुतात्
वृणु, वृणुतात्
वृणवानि
दिबादि
अवृणोत्
अवृणोः
वृणुताम्
वृणुतम्
वृणवाव
अवृणुताम्
अवृणुतम्
अवृणवम् अवृणुव, अवृण्व चादि
अवारीत् अवारिष्टाम् अवारिषुः अवारीः अवारिषम् अवारिष्व क्यादादि
अवारिष्टम् अवारिष्ट अवारिष्म
त्रियात् त्रियास्ताम् त्रियासुः त्रिया: व्रियास्तम् त्रियास्त व्रियासम् त्रियास्व त्रियास्म तादि (२)
अवरीष्यत्
अवरीष्यः
अवष्यम्
तिबादि
वृणुते वृण्वते
वृणुषे वृण्वा
वृण्वन्तु
वृणुत
वृणवाम
अवष्यताम्
अवरीष्यतम्
ratष्याव
अवृण्वन्
अवृणुत
प्र० पु० ववार
वव्रतुः
म० पु० ववरिथ
वव्रथुः
उ० पु० ववार, ववर ववृव बवृम तादि (१)
प्र० पु० वरिता
वरितारी वरितारः वरितास्थः वरितास्थ
म० पु० वरितासि उ० पु० वरितास्मि वरितास्वः वरितास्मः स्यत्यादि (१)
वरीता वतारौ वरीतारः प्र० पु० वरिष्यति वरिष्यतः वरिष्यन्ति वरीतासि वरीतास्थः वरीतास्थ म० पु० वरिष्यसि वरिष्यथः वरिष्यथ वतास्मि वरीतास्वः वरीतास्मः उ० पु० वरिष्यामि वरिष्यावः वरिष्यामः स्यत्यादि (२)
वरीष्यति वरीष्यतः वरीष्यन्ति प्र० पु० अवरिष्यत् वरीष्यसि वरीष्यथः वरीष्यथ म० पुं० अवरिष्यः वरीष्यामि वरीष्यावः वरीष्यामः उ० पु० अवरिष्यम् स्यदादि (२)
वृण्वते
वृणुध्वे
प्र० पु०
म० पु०
उ० पु०
अवृणुम, अवृण्म णबादि
अवरीष्यन्
अवरीष्यत
अवष्याम
आत्मनेपद
प्र० पु०
म० पु०
उ० पु०
दादि (१)
४२७
वव्रुः
वव्र
प्र० पु०
म० पु०
उ० पु०
अवरिष्यताम् अवरिष्यन्
अवरिष्यतम् अवरिष्यत अवरिष्याव अवरिष्याम
यादादि
प्र० पु० वृण्वीत वृण्वीयाताम् वृण्वीरन्
म० पु० वृण्वीथाः वृण्वीयाथाम् वृण्वीध्वम्
वृण्वे वृणुवहे, वृण्वहे वृणुमहे, वृण्महे उ० पु० वृण्वीय वृण्वीवहि वृण्वी महि