________________
परिशिष्ट २
४२५ १०३. चिन्त-चयने (उभयपदी) चयन करना
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि चिनोति चिनुतः . चिन्वन्ति प्र० पु० चिनुयात् चिनुयाताम् चिनुयुः चिनोषि चिनुथः चिनुथ म० पु० चिनुयाः चिनुयातम् चिनुयात चिनोमि चिनुवः चिन्वः, चिनुमः, चिन्म: उ० पु० चिनुयाम् चिनुयाव चिनुयाम तुबादि चिनोतु, चिनुतात् चिनुताम् चिन्वन्तु प्र० पु० चिनु, चिनुतात् चिनुतम् चिनुत म० पु. चिनवानि चिनवाव चिनवाम उ० पु० दिबादि
द्यादि अचिनोत् अचिनुताम् अचिन्वन् प्र० पु० अचैषीत् अचेष्टाम् अचषुः अचिनोः अचिनुतम् अचिनुत म० पु० अचैषी: अचैष्टम् अचेष्ट अचिनवम् अचिनुव, अचिन्व अचिनुम, अचिन्म उ० पु० अचैषम् अचैष्व अचष्म णबादि (१)
णबादि (२) चिचाय चिच्यतुः चिच्युः प्र० पु० चिकाय चिक्यतुः चिक्युः चिचयिथ, चिचेथ चिच्यथुः चिच्य म० पु० चिकयिथ, चिकेथ चिक्यथुः चिक्य चिचाय, चिचय चिच्यिव चिच्यिम उ० पु० चिकाय, चिकय चिक्यिव चिक्यिम क्यादादि चीयात् चीयास्ताम् चीयासुः प्र० पु० चेता चेतारौ चेतारः चीयाः चीयास्तम् चीयास्त म० पु० चेतासि चेतास्थः चेतास्थ चीयासम् चीयास्व चीयास्म उ० पु० चेतास्मि चेतास्वः चेतास्मः स्यत्यादि
स्यदादि चेष्यति चेष्यतः चेष्यन्ति प्र० पु० अचेष्यत् अचेष्यताम् अचेष्यन् चेष्यसि चेष्यथः चेष्यथ म० पु० अचेष्यः अचेष्यतम् अचेष्यत चेष्यामि चेष्याव: चेष्यामः उ० पु० अचेष्यम् अचेष्याव अचेष्याम
आत्मनेपद तिबादि चिनुते चिन्वाते .. चिन्वते
प्र० पु० चिनुषे चिन्वाथे चिनुध्वे ... म० पु० चिन्वे चिमुवहे, चिन्वहे चिनुमहे, चिन्महे उ० पु०
तादि