________________
परिशिष्ट २
स्यत्यादि
भरिष्यति भरिष्यतः भरिष्यन्ति भरिष्यसि भरिष्यथः भरिष्यथ भरिष्यामि भरिष्यावः भरिष्यामः
तिबादि
बिभृते
बिभूषे
बिभ्रे
बिभ्राते बिभ्रते
बिभ्राथे बिभृध्वे
बिभृवहे बिभृमहे
अभृत
अभृथाः अष अह
क्यादादि
अभृषाताम्
अभृषाथाम्
तुबादि
दिबादि
बिभृताम् बिभ्राताम् बिभ्रताम् प्र० पु० अबिभृत अविभ्राताम् अबिभ्रत बिभृष्व बिभ्राथाम् बिभृध्वम् म० पु० अबिभृथाः अबिभ्राथाम् अबिभृध्वम् बिभरै बिभराव है बिभराम है उ० पु० अबिभ्रि अबिभृवहि
अबिभृमहि
धादि
णबादि
एकवचन
तिबादि
[स्यदादि
प्र० पु० अभरिष्यत् अभरिष्यताम् अभरिष्यन् म० पु० अभरिष्यः अभरिष्यतम् अभरिष्यत उ० पु० अभरिष्यम् अभरिष्याव अभरिष्याम : आत्मनेपद
यादादि
प्र० पु० बिभ्रीत बिभीयाताम् बिभ्रीरन् म० पु० बिश्रीथा: बिश्रीयाथाम् बिभ्रीध्वम् उ० पु० बिभ्रीय बिश्रीवहि
श्रीमहि
अभूषत प्र० पु० बभ्रे अभृढ्वम् म० पु० बभूषे अभृष्महि उ० पु० बभ्रे
तादि
भृषीष्ट भृषीयास्ताम् भृषीरन् भृषीष्ठाः भृषीयास्तम् भृषीढ्वम् भृषीय भृषी वहि भृषीमहि स्यत्यादि
दीव्यति दीव्यतः दीव्यन्ति दीव्यसि दीव्यथः दीव्यथ दीव्याम दीव्याव: दीव्यामः
प्र० पु० भर्ता
म० पु० भर्तासे
उ० पु० भर्ता
स्यदादि
४१६
बनाते
बभ्राथे
बभृवहे
भर्तारौ
भर्ता
प्र० पु० दीव्येत् म० पु० दीव्येः
उ० पु० दीव्येयम्
भरिष्यते भरिष्येते भरिष्यन्ते प्र० पु० अभरिष्यत अभरिष्येताम् अभरिष्यन्त भरिष्यसे भरिष्येथे भरिष्यध्ये म० पु० अभरिष्यथाः अभरिष्येथाम् अभरिष्यध्वम् भरिष्ये भरिष्यावहे भरिष्यामहे उ० पु० अभरिष्ये अभरिष्यावहि अभरिष्यामहि ६६. दिवच् - क्रोडाविजिगोषाव्यवहा रद्युतिस्तुतिमोद मदस्वप्न कान्तिगतिषु ( रमण करना, जीतना, व्यवहार करना, जुआ खेलना, स्तुति करना, प्रसन्न होना, मद करना, स्वप्न लेना, दीप्त होना)
द्विवचन
बहुवचन
एकवचन द्विवचन
यादादि
बभ्रिरे
बभृढ्वे
भृमहे
भर्तारः
भर्ताध्वे
भर्तास्वहे भर्तास्महे
-
बहुवचन
दीव्येताम् दीव्येयुः दीव्यतम् दीव्येत
दीव्येव दीव्येम