________________
४२०
वाक्यरचना बोध.
तुबादि
दिबादि दीव्यतु, दीव्यतात् दीव्यताम् दीव्यन्तु प्र० पु० अदीव्यत् अदीव्यताम् अदीव्यन् दीव्य, दीव्यतात् दीव्यतम् दीव्यत म० पु० अदीव्यः अदीव्यतम् अदीव्यत दीव्यानि दीव्याव दीव्याम उ० पु० अदीव्यम् अदीव्याव अदीव्याम धादि
णबादि अदेवीत् अदेविष्टाम् अदेविषुः प्र० पु० दिदेव दिदिवतुः दिदिवुः अदेवीः अदेविष्टम् अदेविष्ट म० पु० दिदेविथ दिदिवथुः दिदिव अदेविषम् अदेविष्व अदेविष्म उ० पु० दिदेव दिदिविव दिदिविम क्यादादि
तादि दीव्यात् दीव्यास्ताम् दीव्यासुः प्र० पु० देविता देवितारौ देवितारः दीव्याः दीव्यास्तम् दीव्यास्त म० पु० देवितासि देवितास्थ: देवितास्थ दीव्यासम् दीव्यास्व दीव्यास्म उ० पु० देवितास्मि देवितास्वः देवितास्मः स्यत्यादि
स्यदादि देविष्यति देविष्यतः देविष्यन्ति प्र० पु० अदेविष्यत् अदेविष्यताम् अदेविष्यन् देविष्यसि देविष्यथः देविष्यथ म० पु० अदेविष्यः अदेविष्यतम् अदेविष्यत देविप्यामि देविष्यावः देविष्यामः उ० पु० अदेविष्यम् अदेविष्याव अदेविष्याम
६७. क्रुधंच-कोपे (क्रोध करना) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि ___ क्रुध्यतः क्रुध्यन्ति प्र० पु० क्रुध्येत् क्रुध्येताम् क्रुध्येयुः क्रुध्यसि क्रुध्यथः क्रुध्यथ म० पु० क्रुध्येः क्रुध्येतम् क्रुध्येत क्रुध्यामि क्रुध्यावः क्रुध्यामः उ० पु० क्रुध्येयम् क्रुध्येव क्रुध्येम तुबादि क्रुध्यतु, क्रुध्यतात् क्रुध्यताम् क्रुध्यन्तु प्र० पु० अक्रुध्यत् अक्रुध्यताम् अक्रुध्यन् क्रुध्य, क्रुध्यतात् क्रुध्यतम् क्रुध्यत म० पु० अक्रुध्यः अक्रुध्यतम् अक्रुध्यत क्रुध्यानि क्रुध्याव क्रुध्याम उ० पु० अक्रुध्यम् अक्रुध्याव अक्रुध्याम धादि अक्रुधत् अक्रुधताम् अक्रुधन् प्र० पु० चुक्रोध चुक्रुधतुः चुक्रुधुः अक्रुधः अक्रुधतम् अक्रुधत म० पु० चुक्रोधिथ चुक्रुधथुः चुक्रुध अक्रुधम् अक्रुधाव अक्रुधाम उ० पु० चुक्रोध चुक्रुधिव चुक्रुधिम.. क्यादादि
तावि क्रुध्यात् क्रुध्यास्ताम् क्रुध्यासुः प्र० पु० क्रोद्धा क्रोद्धारौ क्रोद्धारः क्रुध्या: क्रुध्यास्तम् क्रुध्यास्त म० पु. क्रोधासि क्रोद्धास्थः क्रोद्धास्थ क्रुध्यासम् क्रुध्यास्व क्रुध्यास्म उ० पु० क्रोद्धास्मि क्रोद्धास्वः क्रोद्धास्मः
दिबादि
णबादि