________________
४१८
वाक्यरचना बोध
६५. दुभं नक्-पोषणे च (चकाराद् धारणे) पोषण करना (उभयपदी)
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि बिभर्ति बिभृतः बिभ्रति प्र० पु० बिभृयात् बिभृयाताम् बिभृयुः बिर्षि बिभृथः बिभृथ म० पु० बिभृयाः बिभृयातम् बिभृयात बिमि बिभृवः बिभृमः उ० पु० बिभृयाम् बिभृयाव बिभृयाम तुबादि
दिबादि बिभर्तु, बिभृतात् बिभृताम् बिभ्रतु प्र० पु० अबिभः अबिभृताम् अबिभरुः बिभृहि, बिभृतात् बिभृतम् बिभृत म० पु० अबिभः अबिभृतम् अबिभृत बिभराणि बिभराव बिभराम उ० पु० अबिभरम् अबिभृव अबिभृम पादि
णबादि (१) अभार्षीत् अभाष्र्टाम् अभाएः प्र० पु० बभार बभ्रतुः बभ्रुः अभार्षीः अभाटम् अभाट म० पु० बभर्थ बभ्रथुः बभ्र अभार्षम् अभाव अभार्म उ० पु० बभार, बभर बभूव बभृम णबादि (२) बिभराञ्चकार
बिभराञ्चक्रतुः बिभराञ्चक्रुः प्र० पु० बिभराञ्चकर्थ
बिभराञ्चक्रथुः बिभराञ्चक्र म० पु० बिभराञ्चकार, बिभराञ्चकर बिभराञ्चकृव बिभराञ्चकृम उ० पु० गबादि (३) बिभराम्बभूव बिभराम्बभूवतुः बिभराम्बभूवुः बिभराम्बभूविथ बिभराम्बभूवथुः बिभराम्बभूव
म० पु० बिभराम्बभूव बिभराम्बभूविव बिभराम्बभूविम उ० पु. णबादि (४) बिभरामास बिभरामासतुः
बिभरामासुः प्र० पु० बिभरामासिथ बिभरामासथुः बिभरामास
म० पु० बिभरामास बिभरामासिव बिभरामासिम उ० पु. क्यादादि
तादि भ्रियात् भ्रियास्ताम् भ्रियासुः प्र० पु० भर्ता भर्तारौ भर्तारः भ्रियाः भ्रियास्तम् भ्रियास्त म० पु० भर्तासि भर्तास्थः भर्तास्थ भ्रियासम् भ्रियास्व भ्रियास्म उ० पु० भर्तास्मि भर्तास्वः भर्तास्मः
प्र० पु०