________________
वाक्यरचना बोध
चादि
। णबादि अद्विक्षत अद्विक्षाताम् अद्विक्षन्त प्र० पु० दिद्विषे दिद्विषाते दिद्विषिरे अद्विक्षथा: अद्विक्षाथाम् अद्विक्षध्वम् म० पु० दिद्विषिषे दिद्विषाथे दिद्विषिध्वे अद्विक्षि अद्विक्षावहि अद्विक्षामहि उ० पु० दिद्विषे दिद्विषिवहे दिद्विषिमहे नवादावि
तादि द्विक्षीष्ट द्विक्षीयास्ताम् द्विक्षीरन् प्र० पु० द्वेष्टा द्वेष्टारौ द्वेष्टारः द्विक्षीष्ठाः द्विक्षीयास्थाम् द्विक्षीध्वम् म० पु० द्वेष्टासे द्वेष्टासाथे द्वेष्टाध्वे द्विक्षीय द्विक्षीवहि द्विक्षीमहि उ० पु० द्वेष्टाहे द्वेष्टास्वहे द्वष्टास्महे स्यत्यादि
स्यदादि द्वक्ष्यते द्वेक्ष्येते द्वेक्ष्यन्ते प्र० पु० अद्वेक्ष्यत अद्वेक्ष्येताम् अद्वेक्ष्यन्त द्वंक्ष्यसे द्वेक्ष्येथे द्वेक्ष्यध्वे म० पु० अद्वेक्ष्यथाः अद्वेक्ष्येथाम् अद्वेक्ष्यध्वम् द्वेक्ष्ये द्वेक्ष्यावहे द्वेक्ष्यामहे उ० पु० अद्वेक्ष्ये अद्वेश्यावहि अद्वेक्ष्यामहि
६२. लिहंन्क-आस्वादने (उभयपदी) आस्वादन करना
एकवचन द्विवचन बहुवचन तिबादि लेढि लीढः लिहन्ति लेक्षि लीढः लीढ सेरि लिह्वः लिमः
परस्मैपद
एकवचन द्विवचन बहुवचन
यादादि प्र० पु० लिह्यात् लिह्याताम् लिह युः म० पु० लिह्याः लिह्यातम् लिह्यात उ० पु० लिह्याम् लिह्याव लिह्याम
सुबादि
दिवादि
लेढु, लीढात् लीढाम् लिहन्तु प्र० पु० अलेड्, अलेट् अलीढाम् अलिहन् लीढि, लोढात् लीढम् लीह म० पु० अलेड्, अलेट् अलीढम् अलीढ लेहानि लेहाव लेहाम उ० पु० अलेहम् अलिह्व अलिह्म बादि
बादि अलिक्षत् अलिक्षताम् अलिक्षन् प्र० पु० लिलेह लिलिहतुः लिलिहुः अलिक्षः अलिक्षतम् अलिक्षत म० पु० लिलेहिथ लिलिहथुः लिलिह अलिक्षम् अलिक्षाव अलिक्षाम उ० पु० लिलेह लिलिहिव लिलिहिम ज्यादादि
तादि लिह्यात् लिह्यास्ताम् लिह्यासुः प्र० पु० लेढा लेढारौ लेढारः लिह्याः लिह्यास्तम लिह्यास्त म० पु० लेढासि लेढास्थः लेढास्थ लिह्यासम् लिह्यास्व लिह्यास्म उ० पु० लेढामि लेढास्वः लेढास्मः