________________
तुबादि
गबादि
परिशिष्ट २ ६१. द्विषन्क्-अप्रीतौ (उभयपदी) द्वेष करना
परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि द्वेष्टि द्विष्टः द्विषन्ति प्र० पु० द्विष्यात् द्विष्याताम् द्विष्युः द्वेक्षि द्विष्ठः द्विष्ठ म० पु० द्विष्याः द्विष्यातम् द्विष्यात द्वेष्मि द्विष्वः द्विष्मः उ० पु० द्विष्याम् द्विष्याव द्विष्याम
दिबादि द्वेष्टु, द्विष्टात् द्विष्टाम् द्विषन्तु प्र० पु० अद्वेट, अद्वेड् अद्विष्टाम् अद्विषुः, अद्विषन् द्विड्ढि, द्विष्टात् द्विष्टम् द्विष्ट म० पु० अद्वेट्, अद्वेड् अद्विष्टम् अद्विष्ट द्वेषाणि द्वेषाव द्वेषाम उ० पु० अद्वेषम् अद्विष्व अद्विष्म धादि अद्विक्षत् अद्विक्षताम् अद्विक्षन् प्र० पु० दिद्वेष दिद्विषतुः दिद्विषुः अद्विक्षः अद्विक्षतम् अद्विक्षत म० पु० दिद्वेषिथ - दिद्विषथुः दिद्विष अद्विक्षम् अद्विक्षाव अद्विक्षाम उ० पु० दिद्वेष दिद्विषिव दिद्विषिम क्यादादि द्विष्यात् द्विष्यास्ताम् द्विष्यासुः प्र० पु० द्वेष्टा द्वेष्टारौ द्वेष्टारः : द्विष्याः द्विष्यास्तम् द्विष्यास्त म० पु० द्वेष्टासि द्वेष्टास्थः . द्वेष्टास्थ द्विष्यासम् द्विष्यास्व द्विष्यास्म उ० पु० द्वेष्टास्मि द्वेष्टास्वः .. द्वेष्टास्मः स्यत्यादि
. स्यदादिद्वेक्ष्यति द्वेक्ष्यतः द्वेक्ष्यन्ति प्र० पु० अद्वेक्ष्यत् अद्वेक्ष्यताम् अद्वेक्ष्यन् द्वेक्ष्यसि द्वेक्ष्यथः द्वेक्ष्यथ म० पु० अद्वेक्ष्यः अद्वेक्ष्यतम् अद्वेक्ष्यत द्वेक्ष्यामि द्वेक्ष्याव: द्वेक्ष्याम: उ० पु० अद्वेक्ष्यम् अद्वेक्ष्याव अद्वेक्ष्याम
आत्मनेपद तिबादि
यादादि द्विष्टे द्विषाते द्विषते प्र० पु० द्विषीत द्विषीयास्ताम् द्विषीरन् द्विक्षे द्विषाथे द्विड्ढ्वे म० पु० द्विषीथाः द्विषीयास्थाम् .द्विषीध्वम् द्विषे द्विष्वहे द्विष्महे उ० पु० द्विषीय . द्विषीवहि . द्विषीमहि तुबादि
दिबादि द्विष्टाम् द्विषाताम् द्विषताम् प्र० पु० अद्विष्ट अद्विषाताम् अद्विषत द्विक्ष्व द्विषाथाम् द्विध्वम् म० पु० अद्विष्ठाः अद्विषाथाम् अद्विड्ढ्वम् द्वेष द्वेषावहै द्वेषामहै उ० पु० अद्विषि अद्विष्वहि अद्विष्महि
तादि