________________
परिशिष्ट २
४१५
स्यत्यादि
स्यदादि लेक्ष्यति लेक्ष्यतः लेक्ष्यन्ति प्र० पु० अलेक्ष्यत् अलेक्ष्यताम् अलेक्ष्यन् लेक्ष्यसि लेक्ष्यथ: लेक्ष्यथ म० पु० अलेक्ष्यः अलेक्ष्यतम् अलेक्ष्यत लेक्ष्यामि लेक्ष्याव: लेक्ष्याम: उ० पु. अलेक्ष्यम् अलेक्ष्याव अलेक्ष्याम
आत्मनेपद तिबादि
यादादि लीढे लिहाते लिहते प्र० पु० लिहीत लिहीयाताम् लिहीरन् लिले लिहाथे लीढ्वे म. पु० लिहीथाः लिहीयाथाम् लिहीध्वम् लिहे लिह्वहे लिह्महे उ० पु० लिहीय लिहीवहि लिहीमहि
दिबादि लीढाम् लिहाताम् लिहताम् प्र० पु० अलीढ अलिहाताम् अलिहत लिक्ष्व लिहाथाम् लीढ्वम् म० पु० अलीढाः अलिहाथाम् अलीढ्वम् लेहै लेहावहै लेहामहै उ० पु० अलिहि अलिह्वहि अलिह्महि
तुबादि
तादि
अलीढ, अलिक्षत अलिक्षाताम् अलिक्षन्त
प्र० पु. अलीढाः, अलिक्षथाः अलिक्षाथाम् अलीढ्वम्, अलिक्षध्वम् म० पु. अलिक्षि अलिक्षावहि, अलिह्वहि अलिक्षामहि णबादि लिलिहे लिलिहाते लिलिहिरे
प्र० पु० लिलिहिषे लिलिहाथे लिलिहिढवे, लिलिहिध्वे म० पु० लिलिहे लिलिहिवहे लिलिहिमहे उ० पु० क्यादादि लिक्षीष्ट लिक्षीयास्ताम् लिक्षीरन् प्र० पु० लेढा लेढारौ लेढारः लिक्षीष्ठाः लिक्षीयास्थाम लिक्षीध्वम् म० पु. लेढासे लेढासाथे लेढाध्वे लिक्षीय लिक्षीवहि लिक्षीमहि उ० पु० लेढाहे लेढास्वहे लेढास्महे स्यत्यादि
स्यदादि लेक्ष्यते लेक्ष्येते लेक्ष्यन्ते प्र० पु. अलेक्ष्यत अलेक्ष्येताम् अलेक्ष्यन्त लेक्ष्यसे लेक्ष्येथे लेक्ष्यध्वे म० पु० अलेक्ष्यथाः अलेक्ष्येथाम् अलेक्ष्यध्वम् लेक्ष्ये लेक्ष्यावहे लेक्ष्यामहे उ० पु० अलेक्ष्ये अलेक्ष्यावहि अलेक्ष्यामहि
६३. ओहांक-त्यागे (छोडना) एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि जहाति जहितः, जहीतः जहति प्र० पु० जह्यात् जह्याताम् जह युः जहासि जहिथः, जहीथः जहिथ, जहीथ म० पु० जह्याः जह्यातम् जह्यात जहामि जहिवः, जहीवः जहिमः, जहीम: उ० पु० जह्याम् जह्याव जह्याम
11111