________________
४०२
तुबादि
शास्तु शिष्टात् शिष्टाम् शासतु शाधि, शिष्टात् शिष्टम् शिष्ट शासानि
शासाव शासाम
धादि
अशिषत् अशिषताम् अशिषन् अशिष: अशिषतम् अशिषम् अशिषाव
प्र० पु० शशास
अशिषत म० पु० शशासिथ अशिषाम उ० पु० शशास
दिबादि
स्यत्यादि
शासिष्यति शासिष्यतः
शासिष्यन्ति
शासिष्यसि शासिष्यथः शासिष्यथ
शासिष्यामि शासिष्याव:
शासिष्यामः
स्यदादि
अशासष्यत् अशासिष्यताम्
अशासिष्यः अशासिष्यतम् अशासिष्यम्
अशासिष्याव
प्र० पु० अशात्
म० पु० अशाः, अशात् अशिष्टम् उ० पु० अशासम् अशिष्व अशिष्म
णबादि
एकवचन द्विवचन
तिबादि
वक्ति
वक्तः वचन्ति
वक्षि वक्थः वक्थ
वच्मि वच्चः
वच्मः
तुबादि
वक्तु, वक्तात् वक्ताम् वचन्तु वग्धि, वक्तात् वक्तम् वक्त वचानि वचाव वचाम
क्यादादि
शासितारौ शासितारः
शिष्यात् शिष्यास्ताम् शिष्यासुः प्र० पु० शासिता शिष्याः शिष्यास्तम् शिष्यास्त म० पु० शासितासि शासितास्थ: शासितास्थ शिष्यासम् शिष्यास्व शिष्यास्म उ० पु० शासितास्मि शासितास्व: शासितास्मः
प्र० पु०
म० पु०
उ० पु०
अशासिष्यन्
अशा सिष्यत
अशासिष्याम
८५. वचक - भाषणे ( बोलना )
बहुवचन
तादि
एकवचन
यादादि
प्र० पु० वच्यात्
म० पु० वच्याः
उ० पु० वच्याम्
अशिष्टाम् अशासुः
अशिष्ट
दिबादि
प्र० पु० अवक्, अवग् म० पु० अवक्, अवग् उ० पु० अवचम्
वाक्यरचना बो
शशासतुः शशासुः
शशास
शशासिम
शशासथुः
शशासिव
प्र० पु०
म० पु०
उ० पु०
द्विवचन बहुवचन
वच्यातरम् वच्युः वच्यातम् वच्यात
वच्याव
वच्याम
अवक्ताम्
अवक्तम्
अवच्च
अवचन्
अवक्त
अवच्म