________________
परिशिष्ट २
४०३
खादि
णबादि अवोचत् अवोचताम् अवोचन् प्र० पु० उवाच ऊचतु: ऊचुः अवोचः अवोचतम् अवोचत म० पु० उवचिथ, उवक्थ ऊचथुः ऊच अवोचम् अवोचाव अवोचाम उ० पु० उवाच, उवच ऊचिव ऊचिम क्यादादि
तादि उच्यात् उच्यास्ताम् उच्यासुः प्र० पु० वक्ता वक्तारौ वक्तारः उच्याः उच्यास्तम् उच्यास्त म० पु० वक्तासि वक्तास्थः वक्तास्थ उच्यासम् उच्यास्व उच्यास्म उ० पु. वक्तास्मि वक्तास्वः वक्तास्मः स्यत्यादि
स्यदादि वक्ष्यति वक्ष्यतः वक्ष्यन्ति प्र० पु. अवक्ष्यत् अवक्ष्यताम् अवक्ष्यन् वक्ष्यसि वक्ष्यथः वक्ष्यथ म० पु० अवक्ष्यः अवक्ष्यतम् अवक्ष्यत वक्ष्यामि वक्ष्याव: वक्ष्यामः उ० पु० अवक्ष्यम् अवक्ष्याव अवक्ष्याम
८६. मृजूक्-शुद्धौ (साफ करना)
एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि माष्टि मृष्ट : मृजन्ति, मार्जन्ति प्र० पु० मृज्यात् मृज्याताम् मृज्युः माक्षि मृष्ठः मृष्ठ म० पु० मृज्याः मृज्यातम् मृज्यात माज्मि मृज्वः मृज्मः उ० पु० मृज्याम् मृज्याव मृज्याम तुबादि माटु, मृष्टात् मृष्टाम् मार्जन्तु, मृजन्तु प्र० पु० मृड्ढि, मृष्टात् मृष्टम् मृष्ट __ म० पु० मार्जानि मार्जाव मार्जाव
उ० पु० दिबादि अमा, अर्माड् अमृष्टाम् अमार्जन्, अमृजन् प्र० पु० अमा, अर्मा अमृष्टम् अमृष्ट
म० पु० अमार्जम् अमृज्व अमृज्म
उ० पु० धादि (१)
धादि (२) अमाीत् अमाष्र्टाम् अमाझुः प्र० पु० अमार्जीत् अमाजिष्टाम् अमाजिषुः अमाी: अमाष्टम् अमाष्टं म० पु० अमार्जीः अमाजिष्टम् अमाजिष्ट अमाक्षम् अमावं . अमार्म उ० पु० अमाजिषम् अमाजिष्व अमाजिष्म